2021-02-08

पौषः-10-27,धनुः-मूला🌛🌌◢◣मकरः-श्रविष्ठा-10-26🌌🌞◢◣तपः-11-20🪐🌞सोमः

  • Indian civil date: 1942-11-19, Islamic: 1442-06-25 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►27:19*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मूला►15:19; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — हर्षणः►11:27; वज्रम्►
  • २|🌛-🌞|करणम् — कौलवः►16:02; तैतिलः►27:19*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.14° → 1.06°), शनैश्चरः (13.38° → 14.28°), गुरुः (7.76° → 8.53°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (11.39° → 11.15°), मङ्गलः (-86.88° → -86.41°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:48-12:33🌞️-18:19🌇
  • 🌛चन्द्रास्तमयः—15:14; चन्द्रोदयः—04:30(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:48-08:14; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:26-16:53; सायाह्नः—18:19-19:53
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:48-07:34; प्रातः-मु॰2—07:34-08:20; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:47-17:33; सायाह्नः-मु॰3—17:33-18:19
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:08-05:58; मध्यरात्रिः—23:18-01:48

  • राहुकालः—08:14-09:40; यमघण्टः—11:07-12:33; गुलिककालः—14:00-15:26

  • शूलम्—प्राची दिक् (►09:52); परिहारः–दधि

उत्सवाः

  • प्रतापसिंह-मृत्युः #४२४, वैष्णव-षट्तिला-एकादशी, सेङ्गालिपुरम्-मुत्तण्णावाळ्-आराधना #१२८, हरिवासरः

हरिवासरः

  • →10:24

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

प्रतापसिंह-मृत्युः #४२४

Event occured on 1597-02-08 (gregorian). Julian date was converted to Gregorian in this reckoning. Maharana Pratap passes away due to injuries in a hunting accident at Chawand.

11 years earlier, he’d reconquered all of mewar from Mogols, except Ajmer, Chittorgarh & Mandalgarh.

Details

सेङ्गालिपुरम्-मुत्तण्णावाळ्-आराधना #१२८

Observed on Kṛṣṇa-Dvādaśī tithi of Makaraḥ (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4994 (Kali era).

Details

वैष्णव-षट्तिला-एकादशी

The Krishna-paksha Ekadashi of pauṣa month is known as ṣaṭtilā-ekādaśī.

Details