2021-02-11

पौषः-10-30,मकरः-श्रवणः🌛🌌◢◣मकरः-श्रविष्ठा-10-29🌌🌞◢◣तपः-11-23🪐🌞गुरुः

  • Indian civil date: 1942-11-22, Islamic: 1442-06-28 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — हेमन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — हेमन्तऋतुः पौषः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►24:35*; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — श्रवणः►14:03; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — वरीयान्►27:29*; परिघः►
  • २|🌛-🌞|करणम् — चतुष्पात्►12:49; नाग►24:35*; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.43° → 7.55°), गुरुः (10.09° → 10.86°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-85.49° → -85.03°), शुक्रः (10.67° → 10.43°), शनैश्चरः (16.07° → 16.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:47-12:33🌞️-18:20🌇
  • 🌛चन्द्रास्तमयः—18:06; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:47-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:20-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:47-07:33; प्रातः-मु॰2—07:33-08:19; साङ्गवः-मु॰2—09:52-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:15; सायाह्नः-मु॰2—16:48-17:34; सायाह्नः-मु॰3—17:34-18:20
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:57; मध्यरात्रिः—23:19-01:48

  • राहुकालः—14:00-15:27; यमघण्टः—06:47-08:13; गुलिककालः—09:40-11:07

  • शूलम्—दक्षिणा दिक् (►14:29); परिहारः–तैलम्

उत्सवाः

  • गजपतिनैकशिला-दुर्ग-ग्रहणम् #५६१, तिरुनॆल्वेलि नॆल्लैयप्पर् पत्र दीप तिरुविऴा, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, श्रवण-व्रतम्, सर्व-मौनि (पौष/मकर) अमावास्या (अलभ्यम्–श्रविष्ठा, पुष्कला)

गजपतिनैकशिला-दुर्ग-ग्रहणम् #५६१

Event occured on 1460-02-11 (gregorian). Julian date was converted to Gregorian in this reckoning. Eldest son of Gajpati Kapileshvara - vIra-hamvIra-mahApatra and his nephew vIrabhadra-raghudeva-mahApatra (after likely taking on Khwaja-i-Jahan), captured the vArangal fort. The Bahmani generals fled - and the governor and other soldiers were spared their lives.

Context: Bahmanis had captured this fort from the Nayakas in 14th century. After rescuing the beseiged vellamA chief lingA-reDDi DevarakonDa and routing Bahmani Sultan’s forces there, Hambira and Raghudeva proceeded to Warangal.

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सर्व-मौनि (पौष/मकर) अमावास्या (अलभ्यम्–श्रविष्ठा, पुष्कला)

तिरुनॆल्वेलि नॆल्लैयप्पर् पत्र दीप तिरुविऴा

Observed on Amāvāsyā tithi of Makaraḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha).

Details

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details