2021-02-13

माघः-11-02,कुम्भः-शतभिषक्🌛🌌◢◣कुम्भः-श्रविष्ठा-11-01🌌🌞◢◣तपः-11-25🪐🌞शनिः

  • Indian civil date: 1942-11-24, Islamic: 1442-07-01 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►24:56*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — शतभिषक्►15:09; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — शिवः►25:28*; सिद्धः►
  • २|🌛-🌞|करणम् — बालवः►12:39; कौलवः►24:56*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (9.58° → 11.52°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-84.58° → -84.12°), गुरुः (11.64° → 12.41°), शनैश्चरः (17.86° → 18.76°), शुक्रः (10.19° → 9.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:46-12:33🌞️-18:21🌇
  • 🌛चन्द्रोदयः—07:40; चन्द्रास्तमयः—19:50

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:46-08:13; साङ्गवः—09:40-11:07; मध्याह्नः—12:33-14:00; अपराह्णः—15:27-16:54; सायाह्नः—18:21-19:54
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:46-07:32; प्रातः-मु॰2—07:32-08:19; साङ्गवः-मु॰2—09:51-10:38; पूर्वाह्णः-मु॰2—12:10-12:57; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:48-17:35; सायाह्नः-मु॰3—17:35-18:21
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:07-05:56; मध्यरात्रिः—23:19-01:48

  • राहुकालः—09:40-11:07; यमघण्टः—14:00-15:27; गुलिककालः—06:46-08:13

  • शूलम्—प्राची दिक् (►09:51); परिहारः–दधि

उत्सवाः

  • चन्द्र-दर्शनम्

चन्द्र-दर्शनम्

  • 18:21→19:11

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details