2021-02-18

माघः-11-06,मेषः-अपभरणी🌛🌌◢◣कुम्भः-श्रविष्ठा-11-06🌌🌞◢◣तपस्यः-12-01🪐🌞गुरुः

  • Indian civil date: 1942-11-29, Islamic: 1442-07-06 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►08:18; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►26:52*; कृत्तिका► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — श्रविष्ठा►

  • 🌛+🌞योगः — ब्रह्म►27:32*; इन्द्रः►
  • २|🌛-🌞|करणम् — तैतिलः►08:18; गरः►21:38; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.98° → 8.74°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (22.34° → 23.24°), गुरुः (15.52° → 16.29°), बुधः (18.04° → 19.35°), मङ्गलः (-82.33° → -81.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:44-12:33🌞️-18:22🌇
  • 🌛चन्द्रोदयः—10:53; चन्द्रास्तमयः—23:48

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:44-08:11; साङ्गवः—09:39-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:22-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:44-07:31; प्रातः-मु॰2—07:31-08:17; साङ्गवः-मु॰2—09:50-10:37; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:49-17:36; सायाह्नः-मु॰3—17:36-18:22
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:05-05:55; मध्यरात्रिः—23:19-01:47

  • राहुकालः—14:00-15:28; यमघण्टः—06:44-08:11; गुलिककालः—09:39-11:06

  • शूलम्—दक्षिणा दिक् (►14:30); परिहारः–तैलम्

उत्सवाः

  • तपो-मासः, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि, मन्वादिः-(सावर्णिः-[८]), षडशीति-पुण्यकालः

षडशीति-पुण्यकालः

  • 16:13→16:13

Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

मन्वादिः-(सावर्णिः-[८])

Observed on Śukla-Saptamī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

तपो-मासः

  • →16:13

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 3म् नाळ्—मुरुगऩ् भवऩि

Details