2021-02-20

माघः-11-08,वृषभः-रोहिणी🌛🌌◢◣कुम्भः-शतभिषक्-11-08🌌🌞◢◣तपस्यः-12-03🪐🌞शनिः

  • Indian civil date: 1942-12-01, Islamic: 1442-07-08 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►13:32; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — वैधृतिः►29:11*; विष्कम्भः►
  • २|🌛-🌞|करणम् — बवः►13:32; बालवः►26:41*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (8.49° → 8.25°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-81.44° → -81.00°), शनैश्चरः (24.13° → 25.03°), बुधः (20.54° → 21.60°), गुरुः (17.07° → 17.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:33🌞️-18:23🌇
  • 🌛चन्द्रोदयः—12:18; चन्द्रास्तमयः—01:27(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:11; साङ्गवः—09:38-11:06; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:30; प्रातः-मु॰2—07:30-08:16; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—09:38-11:06; यमघण्टः—14:00-15:28; गुलिककालः—06:43-08:11

  • शूलम्—प्राची दिक् (►09:50); परिहारः–दधि

उत्सवाः

  • खोडियार-माता-जयन्ती, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 5म् नाळ्, वैधृति-श्राद्धम्, शनिरोहिणी-पुण्यकालः

खोडियार-माता-जयन्ती

Observed on Śukla-Aṣṭamī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 5म् नाळ्

Details

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

शनिरोहिणी-पुण्यकालः

When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details