2021-02-24

माघः-11-12,मिथुनम्-पुनर्वसुः🌛🌌◢◣कुम्भः-शतभिषक्-11-12🌌🌞◢◣तपस्यः-12-07🪐🌞बुधः

  • Indian civil date: 1942-12-05, Islamic: 1442-07-12 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►18:06; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►13:15; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — सौभाग्यः►27:06*; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►18:06; कौलवः►29:48*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (7.52° → 7.28°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-79.69° → -79.26°), शनैश्चरः (27.71° → 28.61°), बुधः (24.13° → 24.78°), गुरुः (20.17° → 20.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:32🌞️-18:24🌇
  • 🌛चन्द्रोदयः—15:45; चन्द्रास्तमयः—04:51(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:09; साङ्गवः—09:37-11:05; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:28; प्रातः-मु॰2—07:28-08:15; साङ्गवः-मु॰2—09:49-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:52; मध्यरात्रिः—23:18-01:46

  • राहुकालः—12:32-14:00; यमघण्टः—08:09-09:37; गुलिककालः—11:05-12:32

  • शूलम्—उदीची दिक् (►12:56); परिहारः–क्षीरम्

उत्सवाः

  • कुलशेखर आऴ्वार् तिरुनक्षत्तिरम्, जयन्ती-महाद्वादशी, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 9म् नाळ्—तङ्ग कैलाच वाहऩम्, तिलपद्म-द्वादशी/तिलोत्पत्ति, प्रदोष-व्रतम्, भीष्म-द्वादशी, वराह-द्वादशी, हरिवासरः

भीष्म-द्वादशी

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

हरिवासरः

  • →00:10

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

जयन्ती-महाद्वादशी

Dvadashi tithi, combined with Punarvasu nakshatra.

Details

कुलशेखर आऴ्वार् तिरुनक्षत्तिरम्

Observed on Punarvasuḥ nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

प्रदोष-व्रतम्

  • 18:24→19:13

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

तिलपद्म-द्वादशी/तिलोत्पत्ति

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Mahavishnu created black til by extreme tapaḥ on this day; light til deepam and offer tilānnam naivedyam.

माघे तु शुक्लद्वादश्यां यतो हि भगवान् पुर।
तिलान् उत्पादयामास तपः कृत्वा सुदारुणम्॥
तिलतैलेन दीपाश्छ देयाह् देव गृहेषु च।
निवेदयेत् तिलानेव

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 9म् नाळ्—तङ्ग कैलाच वाहऩम्

Details

वराह-द्वादशी

Observed on Śukla-Dvādaśī tithi of Māghaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details