2021-02-25

माघः-11-13,कर्कटः-पुष्यः🌛🌌◢◣कुम्भः-शतभिषक्-11-13🌌🌞◢◣तपस्यः-12-08🪐🌞गुरुः

  • Indian civil date: 1942-12-06, Islamic: 1442-07-13 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►17:19; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►13:16; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — शोभनः►25:05*; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►17:19; गरः►28:39*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (7.28° → 7.03°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (24.78° → 25.33°), शनैश्चरः (28.61° → 29.51°), गुरुः (20.94° → 21.72°), मङ्गलः (-79.26° → -78.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:32🌞️-18:24🌇
  • 🌛चन्द्रोदयः—16:42; चन्द्रास्तमयः—05:39(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:09; साङ्गवः—09:37-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:28; प्रातः-मु॰2—07:28-08:14; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:52; मध्यरात्रिः—23:18-01:46

  • राहुकालः—14:00-15:28; यमघण्टः—06:41-08:09; गुलिककालः—09:37-11:04

  • शूलम्—दक्षिणा दिक् (►14:29); परिहारः–तैलम्

उत्सवाः

  • गुरुपुष्य-पुण्यकालः, तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 10म् नाळ्—तेर्, देवी-पर्व-११, नटराजर् महाभिषेकम्, वराह-कल्पादिः

देवी-पर्व-११

Observed on Śukla-Caturdaśī tithi of Māghaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

गुरुपुष्य-पुण्यकालः

  • →13:16

When Pushya nakshatra falls on a Thursday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

नटराजर् महाभिषेकम्

Observed on Śukla-Caturdaśī tithi of Kumbhaḥ (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha).

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वति-वामभागम्।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details

तिरुच्चॆन्दूर् मुरुगऩ् माचित् तिरुविऴा 10म् नाळ्—तेर्

Details

वराह-कल्पादिः

Observed on Śukla-Trayodaśī tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). varāha-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatṛpti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details