2021-02-26

माघः-11-14,कर्कटः-आश्रेषा🌛🌌◢◣कुम्भः-शतभिषक्-11-14🌌🌞◢◣तपस्यः-12-09🪐🌞शुक्रः

  • Indian civil date: 1942-12-07, Islamic: 1442-07-14 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►15:50; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►12:33; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — अतिगण्डः►22:32; सुकर्म►
  • २|🌛-🌞|करणम् — वणिजः►15:50; विष्टिः►26:52*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (7.03° → 6.79°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-78.83° → -78.40°), शनैश्चरः (29.51° → 30.40°), गुरुः (21.72° → 22.49°), बुधः (25.33° → 25.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:32🌞️-18:24🌇
  • 🌛चन्द्रोदयः—17:38; चन्द्रास्तमयः—06:26(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:08; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:27; प्रातः-मु॰2—07:27-08:14; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:51; मध्यरात्रिः—23:18-01:45

  • राहुकालः—11:04-12:32; यमघण्टः—15:28-16:56; गुलिककालः—08:08-09:36

  • शूलम्—प्रतीची दिक् (►11:22); परिहारः–गुडम्

उत्सवाः

  • तिरुच्चॆन्दूर् मुरुगऩ् तॆप्पम्, पञ्च-पर्व-पूजा (पूर्णिमा), वेङ्कटाचले पूर्णिमा-गरुड-सेवा, सावर्कर-वीरस्य प्रायोपवेशः #५५

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सावर्कर-वीरस्य प्रायोपवेशः #५५

Event occured on 1966-02-26 (gregorian). On this day, vIra sAvarkara fasted to death (unlike dramabaazi seen in recent years). Besides inspiring the likes of rAjaguru and madana lAla Dhingra, he worked for hindu recruitment into british military, which proved crucial during the partition.

Details

तिरुच्चॆन्दूर् मुरुगऩ् तॆप्पम्

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details