2021-03-03

माघः-11-20,तुला-स्वाती🌛🌌◢◣कुम्भः-शतभिषक्-11-19🌌🌞◢◣तपस्यः-12-14🪐🌞बुधः

  • Indian civil date: 1942-12-12, Islamic: 1442-07-19 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►24:22*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — स्वाती►25:34*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — ध्रुवः►26:37*; व्याघातः►
  • २|🌛-🌞|करणम् — कौलवः►13:39; तैतिलः►24:22*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (5.80° → 5.56°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (26.99° → 27.13°), मङ्गलः (-76.69° → -76.27°), गुरुः (25.60° → 26.37°), शनैश्चरः (33.99° → 34.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:37-12:31🌞️-18:25🌇
  • 🌛चन्द्रास्तमयः—09:31; चन्द्रोदयः—22:26

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:37-08:06; साङ्गवः—09:34-11:03; मध्याह्नः—12:31-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:37-07:25; प्रातः-मु॰2—07:25-08:12; साङ्गवः-मु॰2—09:46-10:33; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:49; मध्यरात्रिः—23:18-01:44

  • राहुकालः—12:31-14:00; यमघण्टः—08:06-09:34; गुलिककालः—11:03-12:31

  • शूलम्—उदीची दिक् (►12:55); परिहारः–क्षीरम्