2021-03-08

माघः-11-25,धनुः-पूर्वाषाढा🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-24🌌🌞◢◣तपस्यः-12-19🪐🌞सोमः

  • Indian civil date: 1942-12-17, Islamic: 1442-07-24 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►15:44; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►20:39; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — व्यतीपातः►13:47; वरीयान्►
  • २|🌛-🌞|करणम् — विष्टिः►15:44; बवः►27:21*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (4.57° → 4.32°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (27.21° → 27.12°), मङ्गलः (-74.59° → -74.17°), गुरुः (29.48° → 30.26°), शनैश्चरः (38.47° → 39.37°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:30🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—14:07; चन्द्रोदयः—03:18(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-08:03; साङ्गवः—09:32-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:22; प्रातः-मु॰2—07:22-08:09; साङ्गवः-मु॰2—09:44-10:32; पूर्वाह्णः-मु॰2—12:06-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:46; मध्यरात्रिः—23:17-01:43

  • राहुकालः—08:03-09:32; यमघण्टः—11:01-12:30; गुलिककालः—13:59-15:28

  • शूलम्—प्राची दिक् (►09:44); परिहारः–दधि

उत्सवाः

  • कारि नायऩार् (४७) गुरुपूजै

कारि नायऩार् (४७) गुरुपूजै

Observed on Pūrvāṣāḍhā nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details