2021-03-09

माघः-11-26,मकरः-उत्तराषाढा🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-25🌌🌞◢◣तपस्यः-12-20🪐🌞मङ्गलः

  • Indian civil date: 1942-12-18, Islamic: 1442-07-25 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►15:02; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►20:40; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — वरीयान्►12:02; परिघः►
  • २|🌛-🌞|करणम् — बालवः►15:02; कौलवः►26:49*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (4.32° → 4.07°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (30.26° → 31.04°), शनैश्चरः (39.37° → 40.27°), मङ्गलः (-74.17° → -73.76°), बुधः (27.12° → 26.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:30🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—15:04; चन्द्रोदयः—04:08(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-08:03; साङ्गवः—09:32-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:21; प्रातः-मु॰2—07:21-08:09; साङ्गवः-मु॰2—09:44-10:31; पूर्वाह्णः-मु॰2—12:06-12:54; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:45; मध्यरात्रिः—23:17-01:42

  • राहुकालः—15:28-16:57; यमघण्टः—09:32-11:01; गुलिककालः—12:30-13:59

  • शूलम्—उदीची दिक् (►11:19); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची जगद्गुरु श्री-शङ्कर विजयेन्द्र सरस्वती जयन्ती #५३, माचि-चॆव्वाय्, सर्व-विजया-एकादशी, हरिवासरः

हरिवासरः

  • →20:55

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

काञ्ची जगद्गुरु श्री-शङ्कर विजयेन्द्र सरस्वती जयन्ती #५३

Observed on Uttarāṣāḍhā nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 5069 (Kali era).

Details

माचि-चॆव्वाय्

Do upavāsam (at least do not take salt) and pray to Lord Shiva (Vaidyanatha Swami).

Details

सर्व-विजया-एकादशी

The Krishna-paksha Ekadashi of māgha month is known as vijayā-ekādaśī.

Details