2021-03-10

माघः-11-27,मकरः-श्रवणः🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-26🌌🌞◢◣तपस्यः-12-21🪐🌞बुधः

  • Indian civil date: 1942-12-19, Islamic: 1442-07-26 Rajab
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►14:40; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►21:01; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — परिघः►10:33; शिवः►
  • २|🌛-🌞|करणम् — तैतिलः►14:40; गरः►26:37*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - शुक्रः (4.07° → 3.82°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (40.27° → 41.17°), मङ्गलः (-73.76° → -73.35°), बुधः (26.99° → 26.82°), गुरुः (31.04° → 31.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:30🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—15:59; चन्द्रोदयः—04:54(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-08:02; साङ्गवः—09:31-11:00; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:21; प्रातः-मु॰2—07:21-08:08; साङ्गवः-मु॰2—09:43-10:31; पूर्वाह्णः-मु॰2—12:06-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:45; मध्यरात्रिः—23:17-01:42

  • राहुकालः—12:30-13:59; यमघण्टः—08:02-09:31; गुलिककालः—11:00-12:30

  • शूलम्—उदीची दिक् (►12:53); परिहारः–क्षीरम्

उत्सवाः

  • पाल्खेड्-युद्धम् #२९३, प्रदोष-व्रतम्, विजया/श्रवण-महाद्वादशी, श्रवण-व्रतम्

पाल्खेड्-युद्धम् #२९३

Event occured on 1728-03-10 (gregorian). Julian date was converted to Gregorian in this reckoning. bAjIrAv, rANOjI shiNDe and mahlarrAv holkar defeated the Nizam Asaf Jah I. The peshvA (rather than give open battle) moved swiftly and looted nizam’s ahmednagar area even as the nizAm was looting his lands. nizAm chased but could not keep up, while bAjI was always a step ahead thanks to his great spy network. Threatening ahmednagar, he drew the nizAm to a tight spot at pAlkheD with no supplies or access to water, cut off from artillery.

Details

प्रदोष-व्रतम्

  • 18:26→19:14

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

विजया/श्रवण-महाद्वादशी

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details