2021-03-17

फाल्गुनः-12-04,मेषः-अश्विनी🌛🌌◢◣मीनः-पूर्वप्रोष्ठपदा-12-04🌌🌞◢◣तपस्यः-12-28🪐🌞बुधः

  • Indian civil date: 1942-12-26, Islamic: 1442-08-03 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►23:29; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अश्विनी►07:29; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►26:05*; उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — इन्द्रः►08:55; वैधृतिः►
  • २|🌛-🌞|करणम् — वणिजः►10:12; विष्टिः►23:29; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.33° → 2.08°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (36.50° → 37.28°), शनैश्चरः (46.57° → 47.47°), मङ्गलः (-70.89° → -70.49°), बुधः (25.17° → 24.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:28🌞️-18:26🌇
  • 🌛चन्द्रोदयः—08:49; चन्द्रास्तमयः—21:41

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:59; साङ्गवः—09:28-10:58; मध्याह्नः—12:28-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:17; प्रातः-मु॰2—07:17-08:05; साङ्गवः-मु॰2—09:40-10:28; पूर्वाह्णः-मु॰2—12:04-12:52; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:41; मध्यरात्रिः—23:15-01:39

  • राहुकालः—12:28-13:57; यमघण्टः—07:59-09:28; गुलिककालः—10:58-12:28

  • शूलम्—उदीची दिक् (►12:52); परिहारः–क्षीरम्

उत्सवाः

  • वैधृति-श्राद्धम्

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details