2021-03-18

फाल्गुनः-12-05,मेषः-अपभरणी🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-05🌌🌞◢◣तपस्यः-12-29🪐🌞गुरुः

  • Indian civil date: 1942-12-27, Islamic: 1442-08-04 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►26:09*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — अपभरणी►10:33; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — वैधृतिः►09:53; विष्कम्भः►
  • २|🌛-🌞|करणम् — बवः►12:48; बालवः►26:09*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (2.08° → 1.83°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (37.28° → 38.06°), मङ्गलः (-70.49° → -70.08°), शनैश्चरः (47.47° → 48.38°), बुधः (24.80° → 24.39°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:27🌞️-18:26🌇
  • 🌛चन्द्रोदयः—09:30; चन्द्रास्तमयः—22:30

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:58; साङ्गवः—09:28-10:58; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:16; प्रातः-मु॰2—07:16-08:04; साङ्गवः-मु॰2—09:40-10:28; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:40; मध्यरात्रिः—23:15-01:39

  • राहुकालः—13:57-15:27; यमघण्टः—06:28-07:58; गुलिककालः—09:28-10:58

  • शूलम्—दक्षिणा दिक् (►14:27); परिहारः–तैलम्

उत्सवाः

  • कृत्तिका-व्रतम्

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details