2021-03-19

फाल्गुनः-12-06,वृषभः-कृत्तिका🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-06🌌🌞◢◣तपस्यः-12-30🪐🌞शुक्रः

  • Indian civil date: 1942-12-28, Islamic: 1442-08-05 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►28:48*; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — कृत्तिका►13:42; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — विष्कम्भः►10:56; प्रीतिः►
  • २|🌛-🌞|करणम् — कौलवः►15:30; तैतिलः►28:48*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (1.83° → 1.58°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (48.38° → 49.28°), मङ्गलः (-70.08° → -69.68°), गुरुः (38.06° → 38.85°), बुधः (24.39° → 23.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:28-12:27🌞️-18:27🌇
  • 🌛चन्द्रोदयः—10:13; चन्द्रास्तमयः—23:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:28-07:57; साङ्गवः—09:27-10:57; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:28-07:15; प्रातः-मु॰2—07:15-08:03; साङ्गवः-मु॰2—09:39-10:27; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:39; मध्यरात्रिः—23:15-01:39

  • राहुकालः—10:57-12:27; यमघण्टः—15:27-16:57; गुलिककालः—07:57-09:27

  • शूलम्—प्रतीची दिक् (►11:15); परिहारः–गुडम्

उत्सवाः

  • कपालीश्वर-ध्वजारोहणम्, मुत्तुस्वामि-दीक्षित-जयन्ती #२४७, षष्ठी-व्रतम्

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya.

Details

कपालीश्वर-ध्वजारोहणम्

Details

मुत्तुस्वामि-दीक्षित-जयन्ती #२४७

Observed on Kṛttikā nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4875 (Kali era).

Details