2021-03-20

फाल्गुनः-12-07,वृषभः-रोहिणी🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-07🌌🌞◢◣मधुः-01-01🪐🌞शनिः

  • Indian civil date: 1942-12-29, Islamic: 1442-08-06 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►16:44; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — प्रीतिः►11:54; आयुष्मान्►
  • २|🌛-🌞|करणम् — गरः►18:02; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (1.58° → 1.33°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (49.28° → 50.18°), मङ्गलः (-69.68° → -69.28°), बुधः (23.97° → 23.52°), गुरुः (38.85° → 39.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:27-12:27🌞️-18:27🌇
  • 🌛चन्द्रोदयः—10:58; चन्द्रास्तमयः—00:09(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:27-07:57; साङ्गवः—09:27-10:57; मध्याह्नः—12:27-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:27-07:15; प्रातः-मु॰2—07:15-08:03; साङ्गवः-मु॰2—09:39-10:27; पूर्वाह्णः-मु॰2—12:03-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:51-05:39; मध्यरात्रिः—23:14-01:38

  • राहुकालः—09:27-10:57; यमघण्टः—13:57-15:27; गुलिककालः—06:27-07:57

  • शूलम्—प्राची दिक् (►09:39); परिहारः–दधि

उत्सवाः

  • कपाली सूर्य-चन्द्र-वट्टम्, तपस्य-मासः/शिशिरऋतुः, नन्दा-सप्तमी, नेच नायऩार् (५८) गुरुपूजै, मेष-विषु-पुण्यकालः, विषुवदिनम्, शनिरोहिणी-पुण्यकालः, श्री-राघवेन्द्र-स्वामि-जयन्ती #४२७

कपाली सूर्य-चन्द्र-वट्टम्

Details

मेष-विषु-पुण्यकालः

  • 11:07→19:07

Meṣa-Viṣu Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

नेच नायऩार् (५८) गुरुपूजै

Observed on Rohiṇī nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

नन्दा-सप्तमी

Observed on Śukla-Saptamī tithi of Phālgunaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

तपस्य-मासः/शिशिरऋतुः

  • →15:07

विषुवदिनम्

Observed on day 1 of Madhuḥ (tropical) month (Sūryodayaḥ/puurvaviddha). Vernal equinox

Details

शनिरोहिणी-पुण्यकालः

  • →16:44

When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

श्री-राघवेन्द्र-स्वामि-जयन्ती #४२७

Observed on Śukla-Saptamī tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4695 (Kali era).

Details