2021-03-24

फाल्गुनः-12-10,कर्कटः-पुष्यः🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-11🌌🌞◢◣मधुः-01-05🪐🌞बुधः

  • Indian civil date: 1943-01-03, Islamic: 1442-08-10 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►10:23; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►23:11; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — अतिगण्डः►11:38; सुकर्म►
  • २|🌛-🌞|करणम् — गरः►10:23; वणिजः►22:12; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (0.57° → 0.32°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (22.01° → 21.47°), मङ्गलः (-68.08° → -67.69°), गुरुः (41.98° → 42.77°), शनैश्चरः (52.89° → 53.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:26🌞️-18:27🌇
  • 🌛चन्द्रोदयः—14:26; चन्द्रास्तमयः—03:28(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:55; साङ्गवः—09:25-10:55; मध्याह्नः—12:26-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:12; प्रातः-मु॰2—07:12-08:01; साङ्गवः-मु॰2—09:37-10:25; पूर्वाह्णः-मु॰2—12:01-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:36; मध्यरात्रिः—23:14-01:37

  • राहुकालः—12:26-13:56; यमघण्टः—07:55-09:25; गुलिककालः—10:55-12:26

  • शूलम्—उदीची दिक् (►12:50); परिहारः–क्षीरम्

उत्सवाः

  • कपाली पल्लक्कु विऴा, मुऩैयडुवार् नायऩार् (५०) गुरुपूजै, वेङ्कटाचले प्लवोत्सव-प्रारम्भः

कपाली पल्लक्कु विऴा

Details

मुऩैयडुवार् नायऩार् (५०) गुरुपूजै

Observed on Puṣyaḥ nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

वेङ्कटाचले प्लवोत्सव-प्रारम्भः

Details