2021-03-25

फाल्गुनः-12-11,कर्कटः-आश्रेषा🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-12🌌🌞◢◣मधुः-01-06🪐🌞गुरुः

  • Indian civil date: 1943-01-04, Islamic: 1442-08-11 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►09:47; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►22:47; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — सुकर्म►10:00; धृतिः►
  • २|🌛-🌞|करणम् — विष्टिः►09:47; बवः►21:10; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (0.32° → 0.06°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-67.69° → -67.29°), गुरुः (42.77° → 43.55°), शनैश्चरः (53.80° → 54.70°), बुधः (21.47° → 20.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:24-12:25🌞️-18:27🌇
  • 🌛चन्द्रोदयः—15:22; चन्द्रास्तमयः—04:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:24-07:54; साङ्गवः—09:24-10:55; मध्याह्नः—12:25-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:24-07:12; प्रातः-मु॰2—07:12-08:00; साङ्गवः-मु॰2—09:36-10:25; पूर्वाह्णः-मु॰2—12:01-12:49; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:48-05:36; मध्यरात्रिः—23:13-01:37

  • राहुकालः—13:56-15:26; यमघण्टः—06:24-07:54; गुलिककालः—09:24-10:55

  • शूलम्—दक्षिणा दिक् (►14:26); परिहारः–तैलम्

उत्सवाः

  • कपालीश्वरयात्रा, रंगभरी एकादशी, वङ्गहिन्दुकहत्यारम्भः #५०, वेङ्कटाचले प्लवोत्सवः, सर्व-आमलकी-एकादशी, हरिवासरः

हरिवासरः

  • →15:30

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

कपालीश्वरयात्रा

Details

वङ्गहिन्दुकहत्यारम्भः #५०

Event occured on 1971-03-25 (gregorian). Operation Searchlight, specially targetting Bengali Hindus and nationalists, began on this day. It marked the beginning of the genocide in bangladesh as well as the Bangla war of liberation. Members of the Pakistani military and supporting Islamist militias from Jamaat-e-Islami killed up to 3 million people, raped between 200k and 400k Bengali women. A further eight to ten million people, mostly Hindus, fled to India.

Of course, the operation failed and backfired, as India under Indira Gandhi intervened and utterly defeated the Islamic republic’s military.

Contemporary report by Ted Kennedy: “Hardest hit have been members of the Hindu community who have been robbed of their lands and shops, systematically slaughtered, and in some places, painted with yellow patches marked H. All of this has been officially sanctioned, ordered and implemented under martial law from Islamabad”.

Details

रंगभरी एकादशी

Observed on Śukla-Ekādaśī tithi of Phālgunaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

सर्व-आमलकी-एकादशी

The Shukla-paksha Ekadashi of phālguna month is known as āmalakī-ekādaśī.

Details

वेङ्कटाचले प्लवोत्सवः

Details