2021-04-03

फाल्गुनः-12-22,धनुः-मूला🌛🌌◢◣मीनः-रेवती-12-21🌌🌞◢◣मधुः-01-15🪐🌞शनिः

  • Indian civil date: 1943-01-13, Islamic: 1442-08-20 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►28:13*; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — मूला►26:37*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — वरीयान्►20:55; परिघः►
  • २|🌛-🌞|करणम् — विष्टिः►17:02; बवः►28:13*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-1.97° → -2.22°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (49.87° → 50.66°), बुधः (15.47° → 14.69°), मङ्गलः (-64.17° → -63.79°), शनैश्चरः (61.96° → 62.87°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:23🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—11:02; चन्द्रोदयः—00:20(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:49; साङ्गवः—09:20-10:51; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:06; प्रातः-मु॰2—07:06-07:55; साङ्गवः-मु॰2—09:32-10:21; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:30; मध्यरात्रिः—23:11-01:33

  • राहुकालः—09:20-10:51; यमघण्टः—13:54-15:25; गुलिककालः—06:18-07:49

  • शूलम्—प्राची दिक् (►09:32); परिहारः–दधि

उत्सवाः

  • फाल्गुन-अष्टका-पूर्वेद्युः

फाल्गुन-अष्टका-पूर्वेद्युः

Shannavati Shraddham Day.

Details