2021-04-13

चैत्रः-01-01,मेषः-अश्विनी🌛🌌◢◣मीनः-रेवती-12-31🌌🌞◢◣मधुः-01-25🪐🌞मङ्गलः

  • Indian civil date: 1943-01-23, Islamic: 1442-09-01 Ramaḍān
  • संवत्सरः 🌛- प्लवः, 🌌🌞- शार्वरी, 🪐🌞- प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►10:17; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — अश्विनी►14:18; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►26:17*; अश्विनी►

  • 🌛+🌞योगः — विष्कम्भः►15:12; प्रीतिः►
  • २|🌛-🌞|करणम् — बवः►10:17; बालवः►23:31; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (6.53° → 5.50°), शुक्रः (-4.53° → -4.79°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (71.10° → 72.02°), गुरुः (57.84° → 58.65°), मङ्गलः (-60.35° → -59.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—06:47; चन्द्रास्तमयः—19:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:43; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:09-01:30

  • राहुकालः—15:24-16:56; यमघण्टः—09:16-10:48; गुलिककालः—12:20-13:52

  • शूलम्—उदीची दिक् (►11:06); परिहारः–क्षीरम्

उत्सवाः

  • चन्द्र-दर्शनम्, भौमाश्विनी-पुण्यकालः, मेष-सङ्क्रमण-पुण्यकालः, युगादिः, वसन्तनवरात्र-आरम्भः, शिवराजो मृतः #३४१

भौमाश्विनी-पुण्यकालः

  • →14:18

When Ashwini nakshatra falls on a Tuesday, it is a special puṇyakālaḥ. Do upāsanā of Lakshmi Narasimha. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

चन्द्र-दर्शनम्

  • 18:28→19:15

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details

मेष-सङ्क्रमण-पुण्यकालः

  • 22:17→06:17

Meṣa-Saṅkramaṇa Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

शिवराजो मृतः #३४१

Event occured on 1680-04-13 (gregorian). Julian date was converted to Gregorian in this reckoning. Saturday. Chatrapati died at Raigad.

Contemporary muslim chroniclers like Muhammad Saqi Khan and Khafi Khan declared that he will go to hell. Even Cosme da Guarda, his admirer, declared that as a pagan he will go to hell.

Details

वसन्तनवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

शरत्काले महापूजा क्रियते या च वार्षिकी।
वसन्तकाले सा प्रोक्ता कार्या सर्वैः शुभार्थिभिः॥
—मार्कण्डेय-पुराणम् (स्मृतिकौस्तुभे)

Details

युगादिः

Observed on Śukla-Prathamā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details