2021-04-14

चैत्रः-01-02,मेषः-अपभरणी🌛🌌◢◣मेषः-अश्विनी-01-01🌌🌞◢◣मधुः-01-26🪐🌞बुधः

  • Indian civil date: 1943-01-24, Islamic: 1442-09-02 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►12:48; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — अपभरणी►17:21; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — प्रीतिः►16:11; आयुष्मान्►
  • २|🌛-🌞|करणम् — कौलवः►12:48; तैतिलः►26:07*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-4.79° → -5.05°), बुधः (5.50° → 4.45°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (58.65° → 59.45°), मङ्गलः (-59.98° → -59.60°), शनैश्चरः (72.02° → 72.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—07:27; चन्द्रास्तमयः—20:24

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:09-01:29

  • राहुकालः—12:20-13:52; यमघण्टः—07:43-09:15; गुलिककालः—10:47-12:20

  • शूलम्—उदीची दिक् (►12:44); परिहारः–क्षीरम्

उत्सवाः

  • अरुन्धती-व्रत-आरम्भः, आन्दोलन-तृतीया, कृत्तिका-व्रतम्, झूलेलाल-जयन्ती, पञ्चाङ्ग-पठनम्, बालेन्दुव्रतम्, मन्वादिः-(उत्तमः-[३]), मेष-सङ्क्रान्तिः (प्लवः-संवत्सरः), विषुक्कऩि

आन्दोलन-तृतीया

Observed on Śukla-Tṛtīyā tithi of Caitraḥ (lunar) month (Rātrimānam/puurvaviddha).

Details

अरुन्धती-व्रत-आरम्भः

Observed on Śukla-Dvitīyā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

बालेन्दुव्रतम्

Observed on Śukla-Dvitīyā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

चैत्रशुक्लद्वितीयायां सम्प्राप्य नृपसत्तम।
दिनावसाने कुर्वीत सम्यक्स्नानं नदीजले॥
बालेन्दुमण्डलं कृत्वा पूजयेच्छेतवर्णकैः।
श्वेतैः पुष्पैः फलैश्चैव परमान्नेन भूरिणा॥
द्राक्षेणेक्षुविकारैश्च शुभ्रेण लवणेन वा।
दिनावसाने देवेशं पूजयेद्वा निशाकरम्॥
अथवा मण्डलं कृत्वा गगनस्थं प्रपूजयेत्।
मण्डले विकल्पः बालेन्दोमण्डलं कार्य पूर्णेन्दोर्वेति॥
गगनस्थं ध्यात्वा मण्डले पूजयेदिति तु समम्॥
घृतेन हवनं कृत्वा नक्तं भुञ्जीत वाग्यतः।
ततस्तैले पाचितं तु भक्षयेन सदैव तत्॥
एतद्व्रतं नरः कृत्वा सम्यक् संवत्सरं शुचिः।
सौभाग्यं महदानोति स्वर्गलोकं च गच्छति॥
एतत्पवित्रं रिपुनाशकारि सौभाग्यदं रोगहरं च राजन्।
प्रोक्तं व्रतं यादववंशमुख्य कार्यं प्रयत्नेन तथा स्त्रियाऽपि॥
(सदैवेति संवत्सरं तैलपक्वविवर्जनम्।)
—हेमाद्रौ विष्णुधर्मोत्तरे मार्कण्डेयः (स्मृतिकौस्तुभे)

Details

झूलेलाल-जयन्ती

Observed on Śukla-Dvitīyā tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details

मेष-सङ्क्रान्तिः (प्लवः-संवत्सरः)

Tamil New Year.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

मन्वादिः-(उत्तमः-[३])

Observed on Śukla-Tṛtīyā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

पञ्चाङ्ग-पठनम्

Being the first day of the new year, read the pañchāṅga today, followed by naivedyam of pānakam to gaṇeśādi trayastriṃśat koṭi devatāḥ.

Details

विषुक्कऩि

Details