2021-04-24

चैत्रः-01-12,सिंहः-पूर्वफल्गुनी🌛🌌◢◣मेषः-अश्विनी-01-11🌌🌞◢◣माधवः-02-05🪐🌞शनिः

  • Indian civil date: 1943-02-04, Islamic: 1442-09-12 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►19:17; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►06:21; उत्तरफल्गुनी►28:22*; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — ध्रुवः►11:39; व्याघातः►
  • २|🌛-🌞|करणम् — बवः►08:37; बालवः►19:17; कौलवः►29:49*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - शुक्रः (-7.38° → -7.64°), बुधः (-5.70° → -6.85°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (81.24° → 82.17°), गुरुः (66.75° → 67.57°), मङ्गलः (-56.26° → -55.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:17🌞️-18:30🌇
  • 🌛चन्द्रोदयः—15:55; चन्द्रास्तमयः—04:20(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:55; प्रातः-मु॰2—06:55-07:44; साङ्गवः-मु॰2—09:24-10:13; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:19; मध्यरात्रिः—23:08-01:27

  • राहुकालः—09:11-10:44; यमघण्टः—13:50-15:24; गुलिककालः—06:05-07:38

  • शूलम्—प्राची दिक् (►09:24); परिहारः–दधि

उत्सवाः

  • आङ्ग्लैः कोडगुग्रहणम् #१८७, तुलसी-जननं-क्षीरसागरतः, दमनकारोपण-द्वादशी, भ्रातृप्राप्ति-व्रत-आरम्भः, मीऩाक्षी तिरुक्कल्याणम्, वेङ्कटाचले वसन्तोत्सव-प्रारम्भः, शनि-प्रदोष-व्रतम्, हरिवासरः

आङ्ग्लैः कोडगुग्रहणम् #१८७

Event occured on 1834-04-24 (gregorian). chikka-vIra-rAjendra (allegedly tyrranical) was deposed and exiled by the British; his kingdom was annexed into British India. He lived 14 years in exile; one of his daughters married jung bahAdur rANa, while another, gauramma (then aged 11 years), adopted to be taken care by Queen Victoria was converted to Christianity and married to some old colnel.

Details

भ्रातृप्राप्ति-व्रत-आरम्भः

Observed on Śukla-Dvādaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

दमनकारोपण-द्वादशी

Observed on Śukla-Dvādaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Celebrating the stealing of Damanaka leaves by Jagannath Prabhu from Indra’s garden. Involves planting Damanaka trees.

Details

हरिवासरः

  • →03:14

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

मीऩाक्षी तिरुक्कल्याणम्

Observed on Uttaraphalgunī nakshatra of Meṣaḥ (sidereal solar) month (Madhyāhnaḥ/puurvaviddha).

Details

तुलसी-जननं-क्षीरसागरतः

Observed on Śukla-Dvādaśī tithi of Caitraḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

वेङ्कटाचले वसन्तोत्सव-प्रारम्भः

Vasantotsava is an annual festival conducted for three days (Trayodashi, Chaturdashi and Pournami in the month of Chaitra). During this period, Lord Sri Venkateshwara and His Consorts Sridevi and Bhudevi are taken out in a procession and brought to the Vasanta Mandapam for abhishekam. On the third day, idols of Sri Rama, Sita, Lakshmana, Anjaneya and Sri Krishna (with Rukmini and Satyabhama) are brought to Vasanta Mandapam in procession.

Details

शनि-प्रदोष-व्रतम्

  • 18:30→19:16

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala. Pradosha vratam is even more special, when if falls on a Monday/Saturday.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details