2021-04-28

चैत्रः-01-17,तुला-विशाखा🌛🌌◢◣मेषः-अपभरणी-01-15🌌🌞◢◣माधवः-02-09🪐🌞बुधः

  • Indian civil date: 1943-02-08, Islamic: 1442-09-16 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►25:34*; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — विशाखा►17:11; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — व्यतीपातः►15:48; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►15:23; गरः►25:34*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.20° → -11.27°), शुक्रः (-8.42° → -8.68°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-54.79° → -54.43°), गुरुः (70.03° → 70.86°), शनैश्चरः (84.96° → 85.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—06:51; चन्द्रोदयः—20:00

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:37; साङ्गवः—09:10-10:43; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:53; प्रातः-मु॰2—06:53-07:43; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:17; मध्यरात्रिः—23:07-01:26

  • राहुकालः—12:17-13:50; यमघण्टः—07:37-09:10; गुलिककालः—10:43-12:17

  • शूलम्—उदीची दिक् (►12:42); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ६० जगद्गुरु श्री-अद्वैतात्मप्रकाशेन्द्र सरस्वती आराधना #३१८, बुधानुराधा-पुण्यकालः, व्यतीपात-श्राद्धम्

बुधानुराधा-पुण्यकालः

  • 17:11→

When anūrādhā nakshatra falls on a Wednesday, it is a special puṇyakālaḥ for performing dānam. One can do dānaṃ of dadhyodanam in Vishnu temples on this day. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

काञ्ची ६० जगद्गुरु श्री-अद्वैतात्मप्रकाशेन्द्र सरस्वती आराधना #३१८

Observed on Kṛṣṇa-Dvitīyā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4805 (Kali era).
Then, son of Paraśurāma on the banks of river Vaśiṣṭha, well-versed in scriptures, touring all around bore the burden (or preceptor) on him. This sage by name Govinda with the appellation Ātmaprakāśendra carried out the responsibilities of preceptor for twelve years. He attained siddhi on the second day of Kṛṣṇapakṣa in the month Caitra of the year Svabhānu. This preceptor remained in Shahajipuram for a long period hailed as Govindajagadguru by Śrīdhara Veṅkateśa and other learned men.

अथ वसिष्ठनदीतटसम्भवः परशुरामसुतः श्रुतिपण्डितः।
अचकलद् गुरुराजधुरां गुरोर्वचनतो रचयन् परितोऽटनम्॥
आत्मप्रकाशेन्द्रसमाख्ययाऽसावाचार्यकं द्वादशवर्षम् आर्च्छत्।
गोविन्दनामा नियतः स्वभानुचैत्रद्वितीयानिशि सिद्धिमापत्॥१४॥

—पुण्यश्लोकमञ्जरी

Details

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details