2021-04-29

चैत्रः-01-18,वृश्चिकः-अनूराधा🌛🌌◢◣मेषः-अपभरणी-01-16🌌🌞◢◣माधवः-02-10🪐🌞गुरुः

  • Indian civil date: 1943-02-09, Islamic: 1442-09-17 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►22:10; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अनूराधा►14:28; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — वरीयान्►11:45; परिघः►
  • २|🌛-🌞|करणम् — वणिजः►11:49; विष्टिः►22:10; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.27° → -12.31°), शुक्रः (-8.68° → -8.95°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-54.43° → -54.07°), गुरुः (70.86° → 71.68°), शनैश्चरः (85.89° → 86.82°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—07:48; चन्द्रोदयः—21:05

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:36; साङ्गवः—09:10-10:43; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:53; प्रातः-मु॰2—06:53-07:43; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:17; मध्यरात्रिः—23:07-01:26

  • राहुकालः—13:50-15:24; यमघण्टः—06:03-07:36; गुलिककालः—09:10-10:43

  • शूलम्—दक्षिणा दिक् (►14:21); परिहारः–तैलम्