2021-05-02

चैत्रः-01-21,धनुः-पूर्वाषाढा🌛🌌◢◣मेषः-अपभरणी-01-19🌌🌞◢◣माधवः-02-13🪐🌞भानुः

  • Indian civil date: 1943-02-12, Islamic: 1442-09-20 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►14:50; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►08:57; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — साध्यः►23:22; शुभः►
  • २|🌛-🌞|करणम् — वणिजः►14:50; विष्टिः►26:09*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - गुरुः (73.34° → 74.17°), बुधः (-14.27° → -15.18°), शनैश्चरः (88.69° → 89.63°), शुक्रः (-9.47° → -9.73°), मङ्गलः (-53.34° → -52.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:16🌞️-18:31🌇
  • 🌛चन्द्रास्तमयः—10:51; चन्द्रोदयः—00:02(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:35; साङ्गवः—09:09-10:43; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:52; प्रातः-मु॰2—06:52-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—16:57-18:31; यमघण्टः—12:16-13:50; गुलिककालः—15:24-16:57

  • शूलम्—प्रतीची दिक् (►11:01); परिहारः–गुडम्