2021-05-03

चैत्रः-01-22,मकरः-उत्तराषाढा🌛🌌◢◣मेषः-अपभरणी-01-20🌌🌞◢◣माधवः-02-14🪐🌞सोमः

  • Indian civil date: 1943-02-13, Islamic: 1442-09-21 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►13:39; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►08:20; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — शुभः►21:34; शुक्लः►
  • २|🌛-🌞|करणम् — बवः►13:39; बालवः►25:20*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - गुरुः (74.17° → 75.00°), बुधः (-15.18° → -16.05°), शनैश्चरः (89.63° → 90.57°), मङ्गलः (-52.98° → -52.62°), शुक्रः (-9.73° → -9.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:16🌞️-18:31🌇
  • 🌛चन्द्रास्तमयः—11:50; चन्द्रोदयः—00:51(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:35; साङ्गवः—09:09-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—07:35-09:09; यमघण्टः—10:42-12:16; गुलिककालः—13:50-15:24

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि

उत्सवाः

  • काञ्ची ५६ जगद्गुरु श्री-सर्वज्ञ सदाशिव बोधेन्द्र सरस्वती आराधना #४८३, नटराजर् चित्तिरै ओणम् महाभिषेकम्, पञ्च-पर्व-पूजा (अष्टमी), श्रवण-व्रतम्, सोमश्रावणी-पुण्यकालः

काञ्ची ५६ जगद्गुरु श्री-सर्वज्ञ सदाशिव बोधेन्द्र सरस्वती आराधना #४८३

Observed on Kṛṣṇa-Aṣṭamī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4640 (Kali era).
Then, the son of Cirutacikkadādhvari on the banks of river Uttarapinākinī, a devotee of Hari, the preceptor Bodheśvara, bearing the appellation Sadāśiva under the directions of preceptor Chandracūḍa, was Jagadguru for sixteen years adored by the King Pravīra Sethupati. The preceptor visited the sacred Sethu Rāmeśvara, having worshipped Lord Śiva for the welfare of the mankind reached eternal abode on Caitra Śukla Aṣṭamī in the year Vilambi. This preceptor is well-known as Sadāśiva Bodheśvara, author of Puṇyaślokamañjarī and attained siddhi in Rāmeśvaram.

अथोत्तरपिनाकिनीतटभवः स बोधेश्वरः
सुतश्चिरुतचिक्कणाध्वरिवरस्य भक्तो हरेः।
अभूत् किल जगद्गुरुर्नियमिचन्द्रचूडाज्ञया
सदाशिवपदावहश्चर(२६)समाः प्रवीरार्चितः॥१॥
स सेतुम् अधिजग्मिवान् अधिपवित्ररामेश्वरं
श्रितः पदम् अनश्वरं च प्रतिविलम्बिचैत्राष्टमि।
दधत्परमयुक्छिवं निजपदे प्रतिष्ठापितं
शिवाय बहुले नृणां सुबहुलाय पक्षे मुनिम्॥२॥
—पुण्यश्लोकमञ्जरी

Details

नटराजर् चित्तिरै ओणम् महाभिषेकम्

Observed on Śravaṇaḥ nakshatra of Meṣaḥ (sidereal solar) month (Pradoṣaḥ/paraviddha).

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वति-वामभागम्।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details

पञ्च-पर्व-पूजा (अष्टमी)

Observed on Kṛṣṇa-Aṣṭamī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सोमश्रावणी-पुण्यकालः

  • 08:20→

When Shravana nakshatra falls on a Monday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details