2021-05-06

चैत्रः-01-25,कुम्भः-शतभिषक्🌛🌌◢◣मेषः-अपभरणी-01-23🌌🌞◢◣माधवः-02-17🪐🌞गुरुः

  • Indian civil date: 1943-02-16, Islamic: 1442-09-24 Ramaḍān
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►14:11; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►10:30; पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — इन्द्रः►19:18; वैधृतिः►
  • २|🌛-🌞|करणम् — विष्टिः►14:11; बवः►26:48*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-17.62° → -18.32°), शनैश्चरः (92.44° → 93.38°), गुरुः (76.68° → 77.51°), मङ्गलः (-51.90° → -51.54°), शुक्रः (-10.52° → -10.78°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:16🌞️-18:32🌇
  • 🌛चन्द्रास्तमयः—14:25; चन्द्रोदयः—02:55(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:24

  • राहुकालः—13:50-15:24; यमघण्टः—06:00-07:34; गुलिककालः—09:08-10:42

  • शूलम्—दक्षिणा दिक् (►14:21); परिहारः–तैलम्

उत्सवाः

  • तिरुनावुक्करछ नायऩार् (२०) गुरुपूजै

तिरुनावुक्करछ नायऩार् (२०) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Meṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details