2021-05-13

वैशाखः-02-02,वृषभः-रोहिणी🌛🌌◢◣मेषः-कृत्तिका-01-30🌌🌞◢◣माधवः-02-24🪐🌞गुरुः

  • Indian civil date: 1943-02-23, Islamic: 1442-10-01 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►29:39*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — रोहिणी►29:43*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — अतिगण्डः►24:47*; सुकर्म►
  • २|🌛-🌞|करणम् — बालवः►16:23; कौलवः►29:39*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (99.05° → 100.00°), मङ्गलः (-49.40° → -49.04°), गुरुः (82.59° → 83.44°), बुधः (-21.25° → -21.52°), शुक्रः (-12.35° → -12.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:33🌇
  • 🌛चन्द्रोदयः—06:52; चन्द्रास्तमयः—20:00

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—13:50-15:24; यमघण्टः—05:58-07:32; गुलिककालः—09:07-10:41

  • शूलम्—दक्षिणा दिक् (►14:22); परिहारः–तैलम्

उत्सवाः

  • चन्द्र-दर्शनम्, मङ्गैयर्क्करचियार् नायऩार् (५७) गुरुपूजै

चन्द्र-दर्शनम्

  • 18:33→19:19

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः॥

Details

मङ्गैयर्क्करचियार् नायऩार् (५७) गुरुपूजै

Observed on Rohiṇī nakshatra of Meṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details