2021-05-20

वैशाखः-02-08,सिंहः-मघा🌛🌌◢◣वृषभः-कृत्तिका-02-06🌌🌞◢◣माधवः-02-31🪐🌞गुरुः

  • Indian civil date: 1943-02-30, Islamic: 1442-10-08 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►12:23; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — मघा►15:56; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — व्याघातः►23:24; हर्षणः►
  • २|🌛-🌞|करणम् — बवः►12:23; बालवः►23:52; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-21.64° → -21.41°), शुक्रः (-14.20° → -14.46°), गुरुः (88.60° → 89.47°), मङ्गलः (-46.93° → -46.58°), शनैश्चरः (105.72° → 106.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:35🌇
  • 🌛चन्द्रोदयः—12:48; चन्द्रास्तमयः—01:27(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—13:51-15:26; यमघण्टः—05:56-07:31; गुलिककालः—09:06-10:41

  • शूलम्—दक्षिणा दिक् (►14:22); परिहारः–तैलम्

उत्सवाः

  • माधव-मासः/वसन्तऋतुः, वङ्गे सेन्दिअ-क्षेत्रे मरुसैन्य-विप्लवः #५०, सीतानवमी

माधव-मासः/वसन्तऋतुः

  • →01:07

सीतानवमी

Observed on Śukla-Navamī tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

वङ्गे सेन्दिअ-क्षेत्रे मरुसैन्य-विप्लवः #५०

Event occured on 1971-05-20 (gregorian). Pakistani army with local Islamists massacre Hindus in Bengal at Sendia, Galimpur, Chuknagar

Details