2021-05-21

वैशाखः-02-09,सिंहः-पूर्वफल्गुनी🌛🌌◢◣वृषभः-कृत्तिका-02-07🌌🌞◢◣शुक्रः-03-01🪐🌞शुक्रः

  • Indian civil date: 1943-02-31, Islamic: 1442-10-09 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►11:11; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►15:21; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — हर्षणः►21:06; वज्रम्►
  • २|🌛-🌞|करणम् — कौलवः►11:11; तैतिलः►22:18; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-21.41° → -21.11°), मङ्गलः (-46.58° → -46.23°), गुरुः (89.47° → 90.34°), शनैश्चरः (106.68° → 107.64°), शुक्रः (-14.46° → -14.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:35🌇
  • 🌛चन्द्रोदयः—13:41; चन्द्रास्तमयः—02:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:51; अपराह्णः—15:26-17:01; सायाह्नः—18:35-20:01
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:45; सायाह्नः-मु॰3—17:45-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:11; मध्यरात्रिः—23:08-01:24

  • राहुकालः—10:41-12:16; यमघण्टः—15:26-17:01; गुलिककालः—07:31-09:06

  • शूलम्—प्रतीची दिक् (►11:00); परिहारः–गुडम्

उत्सवाः

  • नॆरूर्-श्री-सदाशिव-ब्रह्मेन्द्र-आराधना #१०७, पुरी गोवर्धन-मठ-प्रतिष्ठापन-जयन्ती #२५०६, वसिष्ठ-महर्षि-जयन्ती, वेङ्कटाचले पद्मावती-परिणयोत्सव-प्रारम्भः (गज-वाहनम्), षडशीति-पुण्यकालः, सिंहाचलं-चन्दन-महोत्सवः

षडशीति-पुण्यकालः

  • 01:07→01:07

Ṣaḍaśīti Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

नॆरूर्-श्री-सदाशिव-ब्रह्मेन्द्र-आराधना #१०७

Observed on Śukla-Daśamī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5016 (Kali era).

Details

पुरी गोवर्धन-मठ-प्रतिष्ठापन-जयन्ती #२५०६

Observed on Śukla-Navamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 2617 (Kali era).
Adi Shankara founded Govardhan mutt, Puri in Nala year Padmapadacharya as first

Details

सिंहाचलं-चन्दन-महोत्सवः

Observed on Śukla-Navamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

वेङ्कटाचले पद्मावती-परिणयोत्सव-प्रारम्भः (गज-वाहनम्)

Sri Venkateshwara Swami mounts Gaja Vahana and Sri devi and Bhu Devi take to Palanquins and a procession is taken to Narayanagiri garden where the marriage festivities take place on a grand scale.

Details

वसिष्ठ-महर्षि-जयन्ती

Observed on Śukla-Navamī tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details