2021-05-31

वैशाखः-02-21,मकरः-श्रवणः🌛🌌◢◣वृषभः-रोहिणी-02-17🌌🌞◢◣शुक्रः-03-11🪐🌞सोमः

  • Indian civil date: 1943-03-10, Islamic: 1442-10-19 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►25:06*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►16:00; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — ब्रह्म►06:00; इन्द्रः►28:10*; वैधृतिः►
  • २|🌛-🌞|करणम् — गरः►13:33; वणिजः►25:06*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (98.28° → 99.18°), शनैश्चरः (116.32° → 117.29°), शुक्रः (-17.11° → -17.37°), मङ्गलः (-43.11° → -42.76°), बुधः (-14.88° → -13.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:38🌇
  • 🌛चन्द्रास्तमयः—10:35; चन्द्रोदयः—23:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:52; अपराह्णः—15:28-17:03; सायाह्नः—18:38-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:25

  • राहुकालः—07:31-09:06; यमघण्टः—10:42-12:17; गुलिककालः—13:52-15:28

  • शूलम्—प्राची दिक् (►09:19); परिहारः–दधि

उत्सवाः

  • श्रवण-व्रतम्, सोमश्रावणी-पुण्यकालः

सोमश्रावणी-पुण्यकालः

  • →16:00

When Shravana nakshatra falls on a Monday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details