2021-06-04

वैशाखः-02-25,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣वृषभः-रोहिणी-02-21🌌🌞◢◣शुक्रः-03-15🪐🌞शुक्रः

  • Indian civil date: 1943-03-14, Islamic: 1442-10-23 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►28:07*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►20:45; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — आयुष्मान्►26:45*; सौभाग्यः►
  • २|🌛-🌞|करणम् — वणिजः►15:11; विष्टिः►28:07*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-10.17° → -8.83°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (120.22° → 121.19°), मङ्गलः (-41.73° → -41.39°), शुक्रः (-18.16° → -18.43°), गुरुः (101.88° → 102.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:18🌞️-18:40🌇
  • 🌛चन्द्रास्तमयः—13:57; चन्द्रोदयः—02:10(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:53; अपराह्णः—15:29-17:04; सायाह्नः—18:40-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—10:42-12:18; यमघण्टः—15:29-17:04; गुलिककालः—07:31-09:07

  • शूलम्—प्रतीची दिक् (►11:01); परिहारः–गुडम्

उत्सवाः

  • पेश्वा-राज्य-नाशः #२०३, महिषपुर-राजर्षिः कृष्णराजो जातः #१३७

महिषपुर-राजर्षिः कृष्णराजो जातः #१३७

Event occured on 1884-06-04 (gregorian). nAlvaDi-kRShNarAja-vaDiya, rAjarShi of mysore, born https://twitter.com/adikulk/status/893381975440064512

Details

पेश्वा-राज्य-नाशः #२०३

Event occured on 1818-06-04 (gregorian). Peshwa Bajirao II surrendered to the British, after an eight month long war (The 3rd Anglo-Maratha War) - a war which began in Nov 1817 with the ‘Battle of Khadki’.

Details