2021-06-06

वैशाखः-02-26,मेषः-अश्विनी🌛🌌◢◣वृषभः-रोहिणी-02-23🌌🌞◢◣शुक्रः-03-17🪐🌞भानुः

  • Indian civil date: 1943-03-16, Islamic: 1442-10-25 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►06:19; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►26:25*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►

  • 🌛+🌞योगः — शोभनः►28:31*; अतिगण्डः►
  • २|🌛-🌞|करणम् — बालवः►06:19; कौलवः►19:32; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.45° → -6.02°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (122.17° → 123.15°), गुरुः (103.70° → 104.61°), मङ्गलः (-41.04° → -40.70°), शुक्रः (-18.69° → -18.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:40🌇
  • 🌛चन्द्रास्तमयः—15:30; चन्द्रोदयः—03:26(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:53; अपराह्णः—15:29-17:05; सायाह्नः—18:40-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:10-01:25

  • राहुकालः—17:05-18:40; यमघण्टः—12:18-13:53; गुलिककालः—15:29-17:05

  • शूलम्—प्रतीची दिक् (►11:01); परिहारः–गुडम्

उत्सवाः

  • उन्मीलनी महाद्वादशी, सर्व-अपरा-एकादशी, हरिवासरः

हरिवासरः

  • →12:55

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥
वैद्यनाथदीक्षितीये तिथिनिर्णयकाण्डे विष्णुधर्मे—
असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

सर्व-अपरा-एकादशी

The Krishna-paksha Ekadashi of vaiśākha month is known as aparā-ekādaśī.

Details

उन्मीलनी महाद्वादशी