2021-06-08

वैशाखः-02-28,मेषः-कृत्तिका🌛🌌◢◣वृषभः-रोहिणी-02-25🌌🌞◢◣शुक्रः-03-19🪐🌞मङ्गलः

  • Indian civil date: 1943-03-18, Islamic: 1442-10-27 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►11:24; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►06:21; मृगशीर्षम्►

  • 🌛+🌞योगः — सुकर्म►
  • २|🌛-🌞|करणम् — वणिजः►11:24; विष्टिः►24:42*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.56° → -3.07°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-40.36° → -40.02°), शनैश्चरः (124.13° → 125.12°), गुरुः (105.53° → 106.44°), शुक्रः (-19.22° → -19.48°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:41🌇
  • 🌛चन्द्रास्तमयः—17:06; चन्द्रोदयः—04:50(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:43; मध्याह्नः—12:18-13:54; अपराह्णः—15:30-17:05; सायाह्नः—18:41-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—15:30-17:05; यमघण्टः—09:07-10:43; गुलिककालः—12:18-13:54

  • शूलम्—उदीची दिक् (►11:02); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची ३ जगद्गुरु श्री-सर्वज्ञात्मेन्द्र सरस्वती आराधना #२३८५, कृत्तिका-व्रतम्, पञ्च-पर्व-पूजा (चतुर्दशी), मासशिवरात्रिः

काञ्ची ३ जगद्गुरु श्री-सर्वज्ञात्मेन्द्र सरस्वती आराधना #२३८५

Observed on Kṛṣṇa-Caturdaśī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2738 (Kali era).
This Sarvajñātman, who was born to Vardhana got initiated into asceticism even before the age of seven by Śri Śaṅkara himself on being delighted to have had debate with him on the banks of river Tāmraparṇi; he spent seventy years along with Sureśvara in that Pīṭha and then lived in that Maṭha for forty two years. The sage known as Sarvajña attained union with his own Self by doing service at the lotus feet of Śri Padmapāda, who was dear to the Ācārya (Śri Śaṅkara) and imparting the unparallel doctrine through Cinmudrā to the saint by name Brahmasvarūpa who served with love and faith at the feet of the master who was holding the pontiff-dom of the Dvāravatī maṭha. The sage Sarvajñātman whose works such as Saṁkṣepaśārīraka showed clearly/elaborately the collective meaning of the words hidden in the great commentatorial works on Advaita merged in the Supreme on the fourteenth day of the dark fortnight in the month of Vaiśākha in the Nala year of the Kali era 2737 at Kāñci Śri Śaṅkara Maṭha.

ताम्रारोधसि वर्धनात् समुदितः सन्न्यासितः सप्तमात् प्रागेवात्मविवादहृष्टमनसा श्रीशङ्करेणैव यः।
तत्पीठे ससुरेश्वरं समनयद् वर्षांश्च यः सप्ततिं चत्वारिंशतम् आस्त सद्वयम् असौ अब्दान् स्वयं तन्मठे॥७॥
आचार्यप्रियपद्मपादचरणाम्भोजद्वयीसेवनाद् ऊढद्वारवतीमठाय मुनये ब्रह्मस्वरूपात्मने।
श्रद्धाराद्धपदाय तत्त्वमतुलं चिन्मुद्रया निर्दिशन्नेवैक्यं समगान्निजेन महसा सर्वज्ञसंज्ञो मुनिः॥८॥
कल्यब्दैः स हयाग्निलोकनयनैः (२७३७) वर्षे नले माधवे
लिल्ये कृष्णचतुर्दशीमनु महस्याम्नायशैलान्तिके।
ग्रन्थैर्यत्कलितैर्न्यदर्शि विशदं सङ्क्षेपशारीरक-
प्रख्यैरद्वयसूत्रभाष्यगहनच्छन्नः पदार्थोच्चयः॥९॥
—पुण्यश्लोकमञ्जरी

Details

कृत्तिका-व्रतम्

Observed on Kṛttikā nakshatra of every (sidereal solar) month (Sūryāstamayaḥ/puurvaviddha). kṛttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kṛttikā-striyaḥ who raised skanda after His birth.

Details

मासशिवरात्रिः

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha). Monthly Shivaratri day.

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kṛṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details