2021-06-10

वैशाखः-02-30,वृषभः-रोहिणी🌛🌌◢◣वृषभः-मृगशीर्षम्-02-27🌌🌞◢◣शुक्रः-03-21🪐🌞गुरुः

  • Indian civil date: 1943-03-20, Islamic: 1442-10-29 Shawwāl
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►16:22; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — रोहिणी►11:42; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — धृतिः►07:44; शूलः►
  • २|🌛-🌞|करणम् — नाग►16:22; किंस्तुघ्नः►29:29*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.56° → -0.05°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-19.74° → -20.01°), शनैश्चरः (126.10° → 127.09°), गुरुः (107.36° → 108.29°), मङ्गलः (-39.68° → -39.34°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:19🌞️-18:41🌇
  • 🌛चन्द्रास्तमयः—18:46; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:07-10:43; मध्याह्नः—12:19-13:54; अपराह्णः—15:30-17:06; सायाह्नः—18:41-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:53-12:44; अपराह्णः-मु॰2—14:26-15:17; सायाह्नः-मु॰2—16:59-17:50; सायाह्नः-मु॰3—17:50-18:41
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:11-01:26

  • राहुकालः—13:54-15:30; यमघण्टः—05:56-07:32; गुलिककालः—09:07-10:43

  • शूलम्—दक्षिणा दिक् (►14:26); परिहारः–तैलम्

उत्सवाः

  • पार्वणव्रतम् अमावास्यायाम्, बोधायन-इष्टिः, वैशाख-अमावास्या (अलभ्यम्–पुष्कला), वैशाख-मास-समापनम्, वैशाख-स्नानपूर्तिः, शनि-जयन्ती, शुक-महर्षि-जयन्ती

बोधायन-इष्टिः

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

वैशाख-अमावास्या (अलभ्यम्–पुष्कला)

Details

वैशाख-मास-समापनम्

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). vaiśākha-māsaḥ ends today

Details

वैशाख-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

माधवे मेषगे भानौ मुरारे मधुसूदन।
प्रातः स्नानेन मे नाथ फलदो भव पापहन्॥

Details

शनि-जयन्ती

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

शुक-महर्षि-जयन्ती

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details