2021-06-13

ज्यैष्ठः-03-03,मिथुनम्-पुनर्वसुः🌛🌌◢◣वृषभः-मृगशीर्षम्-02-30🌌🌞◢◣शुक्रः-03-24🪐🌞भानुः

  • Indian civil date: 1943-03-23, Islamic: 1442-11-03 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►21:40; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►18:59; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — वृद्धिः►09:27; ध्रुवः►
  • २|🌛-🌞|करणम् — तैतिलः►09:02; गरः►21:40; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (2.97° → 4.46°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (129.06° → 130.05°), गुरुः (110.15° → 111.08°), मङ्गलः (-38.66° → -38.32°), शुक्रः (-20.53° → -20.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:19🌞️-18:42🌇
  • 🌛चन्द्रोदयः—08:06; चन्द्रास्तमयः—21:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:08-10:44; मध्याह्नः—12:19-13:55; अपराह्णः—15:31-17:06; सायाह्नः—18:42-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:12-01:27

  • राहुकालः—17:06-18:42; यमघण्टः—12:19-13:55; गुलिककालः—15:31-17:06

  • शूलम्—प्रतीची दिक् (►11:03); परिहारः–गुडम्

उत्सवाः

  • रम्भा-तृतीया

रम्भा-तृतीया

Observed on Śukla-Tṛtīyā tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Rambha Vratam; perform Savitri pooja near Banana tree. Offer naivedyam of bananas prepared with ghee.

पुष्पमण्डपिका कार्या रम्भास्तम्भोपशोभिता।
तत्र सम्पूजयेद्देवीं शक्त्या स्वर्णादिनिर्मिताम्॥
वेदेषु सर्वशास्त्रेषु दिवि भूमौ रसातले।
श्रुतो दृष्टश्च बहुशो न शक्त्या रहितः शिवः।
त्वं शक्स्तिस्त्वं स्वधा स्वाहा त्वं सावित्री सरस्वती।
पतिं देहि सुतान्देहि गृहं देवि नमोऽस्तु ते॥
योषितः पुरुषो वाऽपि ख्यातं रम्भाव्रतं भुवि।
भार्यां पुत्रं गृहं भोगान् कुलवृद्धिमवाप्नुयुः॥

Details

  • References
    • Kielhorn (1897), Vaidikasri June 2017
  • Edit config file
  • Tags: SpecialVratam