2021-06-20

ज्यैष्ठः-03-10,कन्या-चित्रा🌛🌌◢◣मिथुनम्-मृगशीर्षम्-03-06🌌🌞◢◣शुक्रः-03-31🪐🌞भानुः

  • Indian civil date: 1943-03-30, Islamic: 1442-11-10 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►16:21; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — चित्रा►18:48; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►

  • 🌛+🌞योगः — परिघः►20:56; शिवः►
  • २|🌛-🌞|करणम् — गरः►16:21; वणिजः►26:59*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (12.49° → 13.62°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (136.01° → 137.00°), शुक्रः (-22.37° → -22.63°), गुरुः (116.74° → 117.69°), मङ्गलः (-36.29° → -35.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:44🌇
  • 🌛चन्द्रोदयः—14:19; चन्द्रास्तमयः—02:22(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:32-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:13-01:28

  • राहुकालः—17:08-18:44; यमघण्टः—12:21-13:57; गुलिककालः—15:32-17:08

  • शूलम्—प्रतीची दिक् (►11:04); परिहारः–गुडम्

उत्सवाः

  • अलर्मेल्मङ्गापुरे प्लवोत्सव-प्रारम्भः, काञ्ची १७ जगद्गुरु श्री-सदाशिवेन्द्र सरस्वती आराधना #१६४७, काञ्ची ५३ जगद्गुरु श्री-पूर्णानन्द सदाशिवेन्द्र सरस्वती आराधना #५२४, काश्मीरं डोग्रैर् गृहीतम् #२०२, दक्षिणायन-पुण्यकालः, दशहरा/गङ्गावतरणम्/दशपापहरा-दशमी, बन्दा-हत्या #३०५, सुदर्शन-जयन्ती

अलर्मेल्मङ्गापुरे प्लवोत्सव-प्रारम्भः

Rukmini Satyabhama sahita Krishna are taken out on the plava.

Details

बन्दा-हत्या #३०५

Event occured on 1716-06-20 (gregorian). Julian date was converted to Gregorian in this reckoning. On this day, after three months of confinement, bandA bahAdur, the vaiShNava disciple of guru govindasiMha, was tortured and killed, after being captured and refusing to convert to Islam.

The execution was brutal. In the prior days, 100 sikh soldiers were brought out and killed daily. bandA was told to kill his four-year-old son, Ajai Singh, which he refused to do. So, Ajai Singh was murdered, his heart was cut out, and thrusted into Banda Bahdur’s mouth. Later, banda’s eyes were pulled out and his hands and feet chopped off. His flesh was torn with red hot pincers. Then he was beheaded. (Sources: Dispatches of John Surman and Edward Stephenson; and other witnesses)

Details

दक्षिणायन-पुण्यकालः

  • 21:02→09:02

Dakṣiṇāyana Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

दशहरा/गङ्गावतरणम्/दशपापहरा-दशमी

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). Avataranam of Ganga Devi. Bathe in any river and offer arghyam — destroys 10 types of sins (daśaharā). Also known as Ganga Jayanti, Dashapaapa-hara-dashami, Wednesday/Hasta nakshatra makes it even more special (Valmiki Ramayana).

दशम्यां शुक्लपक्षे तु ज्येष्ठे मासे कुजे दिने।
गङ्गाऽवतीर्णा हस्तर्क्षे सर्वपापहरा स्मृता॥
यां काञ्चित् सरितं प्राप्य दद्यादर्घ्यं शुभोदकम्।
मुच्यते दशभिः पापैः स महापातकोपमैः॥

Details

  • References
    • Nirnaya Sindu, Valmiki Ramayanam
  • Edit config file
  • Tags: OtherJayantis CommonFestivals

काञ्ची १७ जगद्गुरु श्री-सदाशिवेन्द्र सरस्वती आराधना #१६४७

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3476 (Kali era).
The one who was born to a brahmin Śrīdeva Miśrā; soon after the birth uttered the Truth that ‘everything is Ātman’ due to the samskāras of the previous birth; the Buddhists and Jains unable to counter the doctrine threw him in the river Sindhu, who saved his life by placing him lovingly on the lotus petals. Being carried by her (river Sindhu) He (Sadāśivabāla) was given to a brahmin endowed with austerities saying “pleased by your austerities/penance today this boy/child is given”; then being asked/enquired by Bhūrivasu of Pushpapura and initiated by him—the saviour—father, He held high the school of nondualism. Preceptor Śrī Sadāśivabāla having served with reverence Śrī Ujjvala Śaṅkarācārya, got initiation, adhering to the principles of asceticism well carried out voyage in palanquin. Preceptor Sadāśiva, always intent on feeding one thousand brahmins, moved around everywhere imparted as per injunctions, for fifty times and governing the maṭha of the Universal Preceptor for eight years, then installing Surendra spent sometime, reached the tranquil state in Tamaraparni (He attained jivasamadhi in Triyambakeshwar.). Sadāśiva, the great among ascetics, the personification of Lord Śiva, the accomplished One, attained his final beatitude on the tenth day of the bright fortnight in the month of Jyeṣṭha of the year Bhava.

विप्राच्छ्रीदेवमिश्राद् अजनि जनित एवाप्तविद्याप्रकाशः
संस्कारैः प्राक्तनैर्यः समगिरत गिरं सर्वम् आत्मेति सत्यम्।
तन्नो मृष्यद्भिरर्हज्जिनयुगभिजनैः पातितः सिन्धुवेण्यां
त्रातः प्रेम्णैव सिन्ध्वाऽप्यविलयम् अमुया पद्मपत्रे निवेश्य॥३४॥
सूनुः सोऽयं तपोभिस्तव मुदितधिया दीयतेऽद्येति वाचा
सार्धं दत्तो द्विजाय स्थिरनियमयुजे यस्तयैवोह्यमानः।
पुष्टस्तेनाथ पुष्पाभिधपुरजनुषा भूरिवस्वाह्वयेन
त्रात्रा पित्रोपनीतः समयम् अयम् अधाद् अद्वयं निर्द्वयत्वे॥३५॥
आचार्यम् उज्ज्वलमहायतिशङ्करार्यम् आराध्य संयमम् अवाप्य तदाज्ञयैव।
श्रीमान् सदाशिवगुरुर्व्यधिताऽऽऽब्धि यात्रां सान्दोलिकं सुविहिताश्रमवर्णधर्मः॥३६॥
नित्यं ब्रह्मसहस्रपोषणपरः सर्वत्र भाष्यं गुरोः
सञ्चार्य द्विविवर्जितान् सनियमं वारांश्च पञ्चाशतः।
अध्यास्याष्ट जगद्गुरोरधिमठं वर्षान् समाधिस्थलीं
जीवन्नेव सदाशिवः समविशत् कृत्वा सुरेन्द्रं पदे॥३७॥
भवे भवाकृतिः सोऽच्छे ज्येष्ठे ज्येष्ठस्तपस्विनाम्।
दशम्याम् आप दशमीं सिद्धिं सिद्धः सदाशिवः॥३८॥
—पुण्यश्लोकमञ्जरी

Details

काञ्ची ५३ जगद्गुरु श्री-पूर्णानन्द सदाशिवेन्द्र सरस्वती आराधना #५२४

Observed on Śukla-Daśamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4599 (Kali era).
This preceptor Sadāśivendra, son of Nāganātha of Nāgāraṇya, having got initiation into asceticism from Śaṅkarānanda, with the title Pūrṇānanda, adored by/revered by the King of Nepal, sanctifying all on earth with grace, He stayed at the KāmaPīṭha in Kāṅci for eight-one years. The auspicious, revered, pure preceptor merged in the beatitude devoid of rebirth on the tenth day of the bright fortnight of Jyeṣṭha month in the year Piṅgala. This preceptor who went upto Nepal attained Siddhi in Kāṅci itself.

नागारण्यग-नागनाथतनुजः प्राप्ताश्रमः शङ्करानन्दादेष सदाशिवेन्द्रनियमी नेपालभूपाञ्चितः।
पूर्णानन्दपदेन यो भुवि पुनन् सर्वांश्च सानुग्रहं श्रीकाञ्च्यामधिकामपीठमवसत् सैकामशीतिं समाः॥१०५॥
पिङ्गले मङ्गलालोको ज्येष्ठे ज्येष्ठः शुचिः शुचौ।
दशम्यां दशमीम् आर्च्छद् दशां धाम्न्यपुनर्भवे॥१०६॥
—पुण्यश्लोकमञ्जरी

Details

काश्मीरं डोग्रैर् गृहीतम् #२०२

Event occured on 1819-06-20 (gregorian). On this day, Pandit Birbal Dhar entered with Sikh soldiers into Kashmir as a victor over afghAns. He had made a daring and costly escape (loosing wife, daughter in law) from Azam Khan’s court to raNajIt singh at lahore via gulAb singh in jammu.

Details

सुदर्शन-जयन्ती

Observed on Citrā nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details