2021-06-23

ज्यैष्ठः-03-13,वृश्चिकः-अनूराधा🌛🌌◢◣मिथुनम्-आर्द्रा-03-09🌌🌞◢◣शुचिः-04-03🪐🌞बुधः

  • Indian civil date: 1943-04-02, Islamic: 1442-11-13 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►07:00; शुक्ल-चतुर्दशी►27:32*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — अनूराधा►11:46; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — साध्यः►09:57; शुभः►
  • २|🌛-🌞|करणम् — तैतिलः►07:00; गरः►17:16; वणिजः►27:32*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (139.00° → 140.00°), शुक्रः (-23.16° → -23.42°), बुधः (15.66° → 16.57°), गुरुः (119.61° → 120.57°), मङ्गलः (-35.28° → -34.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:45🌇
  • 🌛चन्द्रोदयः—17:26; चन्द्रास्तमयः—05:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:10-10:46; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:29

  • राहुकालः—12:21-13:57; यमघण्टः—07:34-09:10; गुलिककालः—10:46-12:21

  • शूलम्—उदीची दिक् (►12:47); परिहारः–क्षीरम्

उत्सवाः

  • अलर्मेल्मङ्गापुरे प्लवोत्सवः, छत्रपति-शिवाजी-राज्याभिषेकः #३४८, दुर्गन्ध-दौर्भाग्य-नाशक-त्रयोदशी, बालाजी-बाजी-रावो मृतः #२६०, बुधानुराधा-पुण्यकालः, विद्यारण्य-स्वामि-आराधना #६३०, वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (मुत्यल-कवचम्)

अलर्मेल्मङ्गापुरे प्लवोत्सवः

Padmavati Devi is taken out on the plava (last three days).

Details

बालाजी-बाजी-रावो मृतः #२६०

Event occured on 1761-06-23 (gregorian). bAlAji bAji rao, not long after pAnipaT disaster, died. Son of a great father (Bajirao-1) Father to a great son (Madhavrao-1) Brother to a great cousin (Sadashiv Rao Bhau)

Details

बुधानुराधा-पुण्यकालः

  • →11:46

When anūrādhā nakshatra falls on a Wednesday, it is a special puṇyakālaḥ for performing dānam. One can do dānaṃ of dadhyodanam in Vishnu temples on this day. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

छत्रपति-शिवाजी-राज्याभिषेकः #३४८

Observed on Śukla-Trayodaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 1596 (Shaka era).

Details

दुर्गन्ध-दौर्भाग्य-नाशक-त्रयोदशी

Observed on Śukla-Trayodaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (मुत्यल-कवचम्)

Details

विद्यारण्य-स्वामि-आराधना #६३०

Observed on Śukla-Trayodaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha). The event occurred in 4493 (Kali era).

Details