2021-06-26

ज्यैष्ठः-03-17,धनुः-उत्तराषाढा🌛🌌◢◣मिथुनम्-आर्द्रा-03-12🌌🌞◢◣शुचिः-04-06🪐🌞शनिः

  • Indian civil date: 1943-04-05, Islamic: 1442-11-16 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►18:11; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►26:34*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — इन्द्रः►19:15; वैधृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►07:32; गरः►18:11; वणिजः►28:58*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (142.01° → 143.01°), शुक्रः (-23.94° → -24.20°), गुरुः (122.51° → 123.48°), बुधः (18.14° → 18.81°), मङ्गलः (-34.28° → -33.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:22🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—07:18; चन्द्रोदयः—20:30

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:35; साङ्गवः—09:11-10:46; मध्याह्नः—12:22-13:58; अपराह्णः—15:34-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:15-01:30

  • राहुकालः—09:11-10:46; यमघण्टः—13:58-15:34; गुलिककालः—05:59-07:35

  • शूलम्—प्राची दिक् (►09:23); परिहारः–दधि