2021-06-27

ज्यैष्ठः-03-18,मकरः-श्रवणः🌛🌌◢◣मिथुनम्-आर्द्रा-03-13🌌🌞◢◣शुचिः-04-07🪐🌞भानुः

  • Indian civil date: 1943-04-06, Islamic: 1442-11-17 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►15:54; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — श्रवणः►25:20*; श्रविष्ठा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — वैधृतिः►16:22; विष्कम्भः►
  • २|🌛-🌞|करणम् — विष्टिः►15:54; बवः►27:00*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (143.01° → 144.02°), बुधः (18.81° → 19.40°), शुक्रः (-24.20° → -24.46°), गुरुः (123.48° → 124.46°), मङ्गलः (-33.94° → -33.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:22🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—08:20; चन्द्रोदयः—21:21

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:35; साङ्गवः—09:11-10:46; मध्याह्नः—12:22-13:58; अपराह्णः—15:34-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:41; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:14; मध्यरात्रिः—23:15-01:30

  • राहुकालः—17:10-18:45; यमघण्टः—12:22-13:58; गुलिककालः—15:34-17:10

  • शूलम्—प्रतीची दिक् (►11:06); परिहारः–गुडम्

उत्सवाः

  • कृष्णपिङ्गल-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, वैधृति-श्राद्धम्, श्रवण-व्रतम्

कृष्णपिङ्गल-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as kṛṣṇapiṅgala-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

Details

वैधृति-श्राद्धम्

Observed on Vaidhṛtiḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vaidhrti Shraddha day.

Details

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details