2021-06-29

ज्यैष्ठः-03-20,कुम्भः-शतभिषक्🌛🌌◢◣मिथुनम्-आर्द्रा-03-15🌌🌞◢◣शुचिः-04-09🪐🌞मङ्गलः

  • Indian civil date: 1943-04-08, Islamic: 1442-11-19 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►13:23; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►25:00*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — प्रीतिः►12:16; आयुष्मान्►
  • २|🌛-🌞|करणम् — तैतिलः►13:23; गरः►25:15*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (145.02° → 146.03°), बुधः (19.91° → 20.35°), गुरुः (125.44° → 126.42°), मङ्गलः (-33.27° → -32.94°), शुक्रः (-24.72° → -24.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:23🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—10:12; चन्द्रोदयः—22:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:35; साङ्गवः—09:11-10:47; मध्याह्नः—12:23-13:58; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:15-01:30

  • राहुकालः—15:34-17:10; यमघण्टः—09:11-10:47; गुलिककालः—12:23-13:58

  • शूलम्—उदीची दिक् (►11:06); परिहारः–क्षीरम्

उत्सवाः

  • नेतोजी-शुद्धिः #३४५

नेतोजी-शुद्धिः #३४५

Event occured on 1676-06-29 (gregorian). Julian date was converted to Gregorian in this reckoning. (AShADha k4) - Netaji pAlkar ghar-vApasI.

After Shivaji’s escape from Agra, Aurangzeb, as a revenge, ordered Jai Singh to arrest Netaji Palkar. Netaji Palkar was then converted to Islam. His wives were thereafter brought to Delhi and also converted for him to remarry them in the Islamic way. Taking up the name of Muhammed Kuli Khan, Netaji Palkar was appointed as garrison commander of the Kandahar fort in Afghanistan. He tried to escape but was traced and trapped at Lahore. Thereafter on the battlefields of Kandhar and Kabul, he fought for the Mughals against rebel Pathans. Thus he gained the good faith of Aurangzeb and was sent to the Deccan along with Commander Diler Khan to conquer Shivaji’s territory. Here, after 8 years, Netaji joined Shivaji’s troops and went to Raigad. He peformed the prAyashchitta-s and made hindu again.

Details