2021-06-30

ज्यैष्ठः-03-21,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣मिथुनम्-आर्द्रा-03-16🌌🌞◢◣शुचिः-04-10🪐🌞बुधः

  • Indian civil date: 1943-04-09, Islamic: 1442-11-20 Ḏū al-Qaʿdah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►13:18; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►26:01*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►

  • 🌛+🌞योगः — आयुष्मान्►11:10; सौभाग्यः►
  • २|🌛-🌞|करणम् — वणिजः►13:18; विष्टिः►25:34*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (146.03° → 147.04°), शुक्रः (-24.98° → -25.24°), गुरुः (126.42° → 127.40°), मङ्गलः (-32.94° → -32.61°), बुधः (20.35° → 20.70°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:23🌞️-18:46🌇
  • 🌛चन्द्रास्तमयः—11:03; चन्द्रोदयः—23:30

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:36; साङ्गवः—09:11-10:47; मध्याह्नः—12:23-13:59; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:16-01:30

  • राहुकालः—12:23-13:59; यमघण्टः—07:36-09:11; गुलिककालः—10:47-12:23

  • शूलम्—उदीची दिक् (►12:48); परिहारः–क्षीरम्