2021-07-12

आषाढः-04-02,कर्कटः-आश्रेषा🌛🌌◢◣मिथुनम्-पुनर्वसुः-03-28🌌🌞◢◣शुचिः-04-22🪐🌞सोमः

  • Indian civil date: 1943-04-21, Islamic: 1442-12-02 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►08:19; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — आश्रेषा►27:12*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — वज्रम्►15:46; सिद्धिः►
  • २|🌛-🌞|करणम् — कौलवः►08:19; तैतिलः►20:25; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - बुधः (19.67° → 19.16°), शनैश्चरः (158.20° → 159.22°), शुक्रः (-28.05° → -28.30°), गुरुः (138.45° → 139.47°), मङ्गलः (-28.95° → -28.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:25🌞️-18:46🌇
  • 🌛चन्द्रोदयः—07:47; चन्द्रास्तमयः—20:42

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:39; साङ्गवः—09:14-10:49; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:54; प्रातः-मु॰2—06:54-07:45; साङ्गवः-मु॰2—09:27-10:18; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:05-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:18; मध्यरात्रिः—23:17-01:33

  • राहुकालः—07:39-09:14; यमघण्टः—10:49-12:25; गुलिककालः—14:00-15:36

  • शूलम्—प्राची दिक् (►09:27); परिहारः–दधि

उत्सवाः

  • अमृतलक्ष्मी-व्रतम्, चिदम्बरे कैलास वाहनम्, जगन्नाथ-रथ-यात्रा, तारु-सिंह-हत्या #२७६, पुगऴ्त्तुणै नायऩार् (५४) गुरुपूजै

अमृतलक्ष्मी-व्रतम्

Observed on Śukla-Dvitīyā tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

चिदम्बरे कैलास वाहनम्

Details

जगन्नाथ-रथ-यात्रा

Observed on Śukla-Dvitīyā tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

पुगऴ्त्तुणै नायऩार् (५४) गुरुपूजै

Observed on Āśreṣā nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details

तारु-सिंह-हत्या #२७६

Event occured on 1745-07-12 (gregorian). Julian date was converted to Gregorian in this reckoning. On this day died bhAi tAru, arrested and scalped by Mughal governor of Punjab, Zakaria Khan.

Context: They were supplying some food to the sikhs. Though his sister’s freedom was bribed for by the villagers, Singh refused to seek a pardon. Bhai Taru was brought before the Khan and asked him where he got his powers from to undergo all of the agony. His reply was through his keshas (‘unshorn hair’) blessed by Guru Gobind Singh. Zakaria Khan then gave him the choice of either execution or conversion to Islam and having his hair cut off as an offering. Upon his refusal to forsake his religion, in a public display, Bhai Taru Singh’s scalp was cut away from his skull with a sharp knife to prevent his hair from ever growing back. The latter outlived the governor.

Details