2021-07-17

आषाढः-04-08,कन्या-चित्रा🌛🌌◢◣कर्कटः-पुनर्वसुः-04-02🌌🌞◢◣शुचिः-04-27🪐🌞शनिः

  • Indian civil date: 1943-04-26, Islamic: 1442-12-07 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►26:41*; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — चित्रा►25:30*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►

  • 🌛+🌞योगः — शिवः►07:20; सिद्धः►28:44*; साध्यः►
  • २|🌛-🌞|करणम् — विष्टिः►15:40; बवः►26:41*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (163.31° → 164.34°), शुक्रः (-29.31° → -29.56°), गुरुः (143.59° → 144.62°), बुधः (16.47° → 15.65°), मङ्गलः (-27.29° → -26.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:25🌞️-18:46🌇
  • 🌛चन्द्रोदयः—12:12; चन्द्रास्तमयः—00:17(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:40; साङ्गवः—09:15-10:50; मध्याह्नः—12:25-14:00; अपराह्णः—15:36-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:55; प्रातः-मु॰2—06:55-07:46; साङ्गवः-मु॰2—09:28-10:18; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:19; मध्यरात्रिः—23:18-01:33

  • राहुकालः—09:15-10:50; यमघण्टः—14:00-15:36; गुलिककालः—06:05-07:40

  • शूलम्—प्राची दिक् (►09:28); परिहारः–दधि

उत्सवाः

  • महिषघ्नी-पूजा, सर्वनदी-रजस्वला

महिषघ्नी-पूजा

Observed on Śukla-Aṣṭamī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

सर्वनदी-रजस्वला

Observed on day 2 of Karkaṭaḥ (sidereal solar) month (Sūryodayaḥ/puurvaviddha). Do not take bath in any river during these days.

Details