2021-07-25

आषाढः-04-17,मकरः-श्रवणः🌛🌌◢◣कर्कटः-पुष्यः-04-10🌌🌞◢◣नभः-05-03🪐🌞भानुः

  • Indian civil date: 1943-05-03, Islamic: 1442-12-15 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►28:04*; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — श्रवणः►11:15; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — आयुष्मान्►24:38*; सौभाग्यः►
  • २|🌛-🌞|करणम् — तैतिलः►16:53; गरः►28:04*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.64° → 7.52°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (151.95° → 153.01°), मङ्गलः (-24.66° → -24.33°), शुक्रः (-31.29° → -31.53°), शनैश्चरः (171.52° → 172.55°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:26🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—07:01; चन्द्रोदयः—19:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:41; साङ्गवः—09:16-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:35-17:10; सायाह्नः—18:45-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:48; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:54; सायाह्नः-मु॰3—17:54-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:21; मध्यरात्रिः—23:18-01:34

  • राहुकालः—17:10-18:45; यमघण्टः—12:26-14:00; गुलिककालः—15:35-17:10

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्

उत्सवाः

  • अशून्यशयन-व्रतम्, अष्टनाग-पूजा, श्रवण-व्रतम्

अष्टनाग-पूजा

Observed on Kṛṣṇa-Dvitīyā tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

अशून्यशयन-व्रतम्

Observed on Kṛṣṇa-Dvitīyā tithi of Āṣāḍhaḥ (lunar) month (Chandrodayaḥ/puurvaviddha). Lord Mahavishnu sleeps with Goddess Mahalakshmi on this day. Do Puja by placing the God/Goddess on a new bed with pillow/blanket. Do danam of same after puja.

लक्ष्म्या वियुज्यते देव न कदाचित् यतो भवान्।
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम्॥

Details

श्रवण-व्रतम्

Observed on Śravaṇaḥ nakshatra of every (sidereal solar) month (Sāṅgavaḥ/puurvaviddha).

Details