2021-07-30

आषाढः-04-22,मीनः-रेवती🌛🌌◢◣कर्कटः-पुष्यः-04-15🌌🌞◢◣नभः-05-08🪐🌞शुक्रः

  • Indian civil date: 1943-05-08, Islamic: 1442-12-20 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►29:41*; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — रेवती►14:00; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — पुष्यः►

  • 🌛+🌞योगः — धृतिः►20:14; शूलः►
  • २|🌛-🌞|करणम् — विष्टिः►16:43; बवः►29:41*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (2.92° → 1.77°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (157.26° → 158.32°), मङ्गलः (-23.02° → -22.69°), शनैश्चरः (176.67° → 177.70°), शुक्रः (-32.50° → -32.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:26🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—11:19; चन्द्रोदयः—23:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:42; साङ्गवः—09:17-10:51; मध्याह्नः—12:26-14:00; अपराह्णः—15:34-17:09; सायाह्नः—18:43-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:49; साङ्गवः-मु॰2—09:29-10:20; पूर्वाह्णः-मु॰2—12:00-12:51; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:03-17:53; सायाह्नः-मु॰3—17:53-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:22; मध्यरात्रिः—23:17-01:34

  • राहुकालः—10:51-12:26; यमघण्टः—15:34-17:09; गुलिककालः—07:42-09:17

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्

उत्सवाः

  • आडि-वॆळ्ळिक्किऴमै, चामुण्डेश्वरी-जयन्ती, भृगुरेवती-पुण्यकालः, शम्भु-पट्टाभिषेकः #३४१

आडि-वॆळ्ळिक्किऴमै

Very widely celebrated in Tamil Nadu temples, Fridays in the month of āḍi are special for propitiating Shakti Devi.

Details

भृगुरेवती-पुण्यकालः

  • →14:00

When Revati nakshatra falls on a Friday, it is a special puṇyakālaḥ. When Rohini nakshatra falls on a Saturday, it is a special puṇyakālaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṃ mahādêvī-sannidhau japtvā mahāmṛtyuṃ tarati, that is, one can cross even mahāmṛtyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

चामुण्डेश्वरी-जयन्ती

Observed on Kṛṣṇa-Saptamī tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

शम्भु-पट्टाभिषेकः #३४१

Event occured on 1680-07-30 (gregorian). Julian date was converted to Gregorian in this reckoning. shrAvaNa s5 Sambhaji ascended the throne

Details