2021-08-07

आषाढः-04-29,कर्कटः-पुनर्वसुः🌛🌌◢◣कर्कटः-आश्रेषा-04-23🌌🌞◢◣नभः-05-16🪐🌞शनिः

  • Indian civil date: 1943-05-16, Islamic: 1442-12-28 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►19:11; अमावास्या►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►08:13; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — सिद्धिः►24:32*; व्यतीपातः►
  • २|🌛-🌞|करणम् — विष्टिः►06:54; शकुनिः►19:11; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.86° → -6.87°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-175.08° → -174.05°), मङ्गलः (-20.39° → -20.06°), शुक्रः (-34.38° → -34.61°), गुरुः (165.85° → 166.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:40🌇
  • 🌛चन्द्रास्तमयः—17:53; चन्द्रोदयः—05:40(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:33-17:07; सायाह्नः—18:40-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:59; प्रातः-मु॰2—06:59-07:49; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:23; मध्यरात्रिः—23:16-01:34

  • राहुकालः—09:17-10:51; यमघण्टः—13:59-15:33; गुलिककालः—06:09-07:43

  • शूलम्—प्राची दिक् (►09:30); परिहारः–दधि

उत्सवाः

  • पञ्च-पर्व-पूजा (अमावास्या)

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details