2021-08-08

आषाढः-04-30,कर्कटः-पुष्यः🌛🌌◢◣कर्कटः-आश्रेषा-04-24🌌🌞◢◣नभः-05-17🪐🌞भानुः

  • Indian civil date: 1943-05-17, Islamic: 1442-12-29 Ḏū al-Ḥijjah
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►19:20; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — पुष्यः►09:17; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — व्यतीपातः►23:33; वरीयान्►
  • २|🌛-🌞|करणम् — चतुष्पात्►07:20; नाग►19:20; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-6.87° → -7.86°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (-174.05° → -173.01°), गुरुः (166.94° → 168.02°), मङ्गलः (-20.06° → -19.73°), शुक्रः (-34.61° → -34.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:25🌞️-18:40🌇
  • 🌛चन्द्रास्तमयः—18:39; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:43; साङ्गवः—09:17-10:51; मध्याह्नः—12:25-13:59; अपराह्णः—15:32-17:06; सायाह्नः—18:40-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—12:00-12:50; अपराह्णः-मु॰2—14:30-15:20; सायाह्नः-मु॰2—17:00-17:50; सायाह्नः-मु॰3—17:50-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:16-01:34

  • राहुकालः—17:06-18:40; यमघण्टः—12:25-13:59; गुलिककालः—15:32-17:06

  • शूलम्—प्रतीची दिक् (►11:10); परिहारः–गुडम्

उत्सवाः

  • आषाढ-स्नानपूर्तिः, काञ्ची ३८ जगद्गुरु श्री-अभिनवशङ्करेन्द्र सरस्वती आराधना #११८२, काञ्ची ४६ जगद्गुरु श्री-सान्द्रानन्दबोधेन्द्र सरस्वती आराधना #९२४, दीप-पूजा, पति-सञ्जीवनी-व्रतम्, पार्वणव्रतम् अमावास्यायाम्, रविपुष्ययोग-पुण्यकालः, व्यतीपात-योगः (अलभ्यम्), व्यतीपात-श्राद्धम्, सर्व-आषाढ (कर्कट) अमावास्या

आषाढ-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

दीप-पूजा

Observed on Amāvāsyā tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

काञ्ची ३८ जगद्गुरु श्री-अभिनवशङ्करेन्द्र सरस्वती आराधना #११८२

Observed on Amāvāsyā tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3941 (Kali era).
This preceptor was the son of Viśvajit of Cidambaram through viśiṣṭā; like the Sun who dispels the dense darkness veiling his presence, He was born on the tenth day of the bright fortnight in the month of Vaiśākha in the year Vibhava twelve months after his father’s demise. One who was abandoned as a child in the midst of a forest by his mother herself without any possible solution to her deplorable plight, viz., widowhood, lack of shelter, servitude, insult of relatives fear of slander etc. Who, on crying at a distance was taken by the wife of Vyāghrapāda, to her home and was compassionately breastfed by her after informing her husband. The sage initiated him and imparted the ātmavidyā. Then, the adept in self control/ascetic principles, having completed studies, well-versed in scriptures, having received the grace bestowed by the Universal Preceptor (Śrī Śaṅkara) who manifested of his will before (him), and having received the mighty sacred sandals (of Śrī Śaṅkara) offered by Padmapāda appearing by the side of Śrī Śaṅkara, He (the Dhīraśaṅkara) stayed in Tilvaraṇya. The Universal Preceptor having adorned the seat of KāmaPīṭha, He wandered through the earth triumphant of having wiped off the arrogance of the adherents/scholars of rival schools in eight quarters (of the earth) and established the doctrine of Advaita. He Śaṅkarendra, having conquered easily the Kashmiri scholars Girodbhaṭṭa and others, ascended the SarvajñaPīṭha in Kashmir and though being followed by disciples to the Ātreya caves (in the Himalayas), disappeared alive in the embodied form itself. Thus, the preceptor sage spreading/showering the tenets of Advaya on this sacred earth for fifty-two years and with a desire to spread this noble path in the other world, He disappeared on the new moon day in the month of Āṣāḍha of the Uttarayaṇa in the year Siddhārthi of Kali era 3914. The sage Saccidvilāsa became the preceptor. This preceptor is turīyatīta-Śaṅkara. Some scholars mistake him to be Śrī Śaṅkara Bhagavadpāda and compile biography with inconsistencies.

जज्ञे विश्वजितश्चिदम्बरभुवः श्रीमान् विशिष्टोदरान्नाथस्यासुविनिर्गमात् परम् असावध्यर्धवर्षद्वये।
वैशाखे विभवे सिते च दशमीमध्ये विवस्वानिव स्वावासायितकुञ्जपुञ्जिततमस्काण्डार्भटीखण्डनः॥७४॥
वैधव्यं विबुधालये निवसतिं वृत्तिं च भृत्याश्रयां
बन्धूनां च विमाननाम् अनितरासङ्गां दशां चात्मनः।
कौलीनात् कुलदूषणादपि भयादालोच्य गत्यन्तरा-
भावाद् अध्यटवि स्तृते नवदले क्षिप्तो जनन्यैव यः॥७५॥
यं व्याघ्रपादमहिला विरुवन्तम् आराद् आदाय गेहम् उपनीय निवेद्य पत्ये।
स्तन्यादिना समपुषद् दययोपनीय माध्यन्दिनिश्च यम् अबूबुधद् आत्मविद्याः॥७६॥
विद्याकर्म समाप्य सर्ववचसां सारार्थवित् संयमं साक्षादाप्य जगद्गुरोरथ पुरः स्वेच्छोदिताच्छङ्करात्।
तत्पार्श्वस्थितपद्मभूकरयुगप्राप्तां दधत्पादुकां वीरां व्योमगतौ स संयमधनस्तिल्वाटवीम् आवसत्॥७७॥
वेदान्तदेशिकचिदम्बरनाथवेधोवाक्यैर्जगद्गुरुरधिष्ठितकामपीठः।
अष्टासु दिक्ष्वपि निरस्तसमस्तविद्वद्वादावलेपविभवो व्यचरद्धरित्रीम्॥७८॥
काश्मीरिकान् लघु विजित्य गिरोद्भटादीन् सर्वज्ञपीठम् अधिरुह्य च शारदाग्रे।
आत्रेयकन्दरम् अनुव्रजितोऽपि शिष्यैः अन्तर्हितः सतनुरेव स शङ्करेन्द्रः॥७९॥
द्वापञ्चाशतम् इत्थम् अद्वयनयं वर्षान् प्रवृष्य क्षितौ
पुण्यायां परतोऽपि तस्य सुपथश्चिख्यासयेव द्रुते।
सिद्धार्थिन्ययनेऽप्युदञ्चिनि शुचौ दर्शेऽह्नि काले कलेः
विद्याशेवधिपावके (३९४१) गुरुरभूत् सच्चिद्विलासो मुनिः॥८०॥
—पुण्यश्लोकमञ्जरी

Details

काञ्ची ४६ जगद्गुरु श्री-सान्द्रानन्दबोधेन्द्र सरस्वती आराधना #९२४

Observed on Amāvāsyā tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4199 (Kali era).
He, Soma, initiated with the title Bodhendra by the preceptor Paraśivendra adorned the Pīṭha and visiting countries in the palanquin exquisitely decked with gems offered by Bhoja, the king of Dhārā, inculcating faith in the principles of Advaita in the minds of those who venerated him on the path safeguarded the Maṭha from the invaders (mlechas) with the help of the minister of the Kashmiri King Kalaśa. Having stayed in the Pīṭha for thirty-seven years, He reached the Supreme Abode at Aruṇācala on the New moon day of the month Āṣāḍha in the year Ăśvara. This preceptor Bodhendra, also known as Sānandrānanda, was honoured for poetical excellence by Kings—Bhoja, Kalaśeśvara and others and was intent on travelling through the earth.

बोधेन्द्राख्यः स सोमो गुरुपरमशिवेन्द्रार्यवाचाऽधिपीठं
तिष्ठन् प्राप्यान्यदेशान् पथिपथि विनतान् प्रापयन् अद्वयास्थाम्।
श्रीधाराभोजदत्तप्रचुरमणिमयान्दोलिकाकॢप्तयात्रः
काश्मीरामात्यपुष्यत्कटकसमवनोऽधान्मठं म्लेच्छदूरम्॥८९॥
शरदस्त्रिंशतं सप्ताप्यध्युष्यान्वरुणाचलम्(-ष्य स गुरोः पदम्)।
जगाम धाम परममीश्वराषाढपर्वणि॥९०॥
—पुण्यश्लोकमञ्जरी

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पति-सञ्जीवनी-व्रतम्

Observed on Amāvāsyā tithi of Āṣāḍhaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

रविपुष्ययोग-पुण्यकालः

  • →09:17

When Pushya nakshatra falls on a Sunday, it is a special puṇyakālaḥ.

Details

सर्व-आषाढ (कर्कट) अमावास्या

व्यतीपात-योगः (अलभ्यम्)

If, on a Sunday, amāvāsyā and one of the stars—śravaṇam, aśvinī, śraviṣṭhā, ārdrā or āśreṣā—occurs, then it is called vyatīpāta yogaḥ, equal to a hundred sūrya grahaṇams in merit.

श्रवणाश्विधनिष्ठार्द्रानागदैवतमापतेत्।
रविवारयुतामायां व्यतीपातः स उच्यते।
व्यतीपाताख्ययोगोऽयं शतार्कग्रहसन्निभः॥

Details

  • References
    • Mahabharatam
  • Edit config file
  • Tags: RareDays Combinations AmavasyaDays

व्यतीपात-श्राद्धम्

Observed on Vyatīpātaḥ yoga of every (sidereal solar) month (Aparāhṇaḥ/vyaapti). Vyatipata Shraddha day.

Details