2021-08-11

श्रावणः-05-03,सिंहः-पूर्वफल्गुनी🌛🌌◢◣कर्कटः-आश्रेषा-04-27🌌🌞◢◣नभः-05-20🪐🌞बुधः

  • Indian civil date: 1943-05-20, Islamic: 1443-01-02 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►16:54; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►09:29; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►

  • 🌛+🌞योगः — शिवः►18:23; सिद्धः►
  • २|🌛-🌞|करणम् — गरः►16:54; वणिजः►28:11*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.75° → -10.66°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (170.19° → 171.28°), शुक्रः (-35.30° → -35.53°), मङ्गलः (-19.08° → -18.75°), शनैश्चरः (-170.95° → -169.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:24🌞️-18:39🌇
  • 🌛चन्द्रोदयः—08:20; चन्द्रास्तमयः—20:49

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:44; साङ्गवः—09:17-10:51; मध्याह्नः—12:24-13:58; अपराह्णः—15:32-17:05; सायाह्नः—18:39-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:30-10:20; पूर्वाह्णः-मु॰2—11:59-12:49; अपराह्णः-मु॰2—14:29-15:19; सायाह्नः-मु॰2—16:59-17:49; सायाह्नः-मु॰3—17:49-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:15-01:34

  • राहुकालः—12:24-13:58; यमघण्टः—07:44-09:17; गुलिककालः—10:51-12:24

  • शूलम्—उदीची दिक् (►12:49); परिहारः–क्षीरम्

उत्सवाः

  • तिरुवाडिप्पूरम्, पार्वती-पवित्रारोपणम्, मधुश्रावणि-व्रतम्, स्वर्ण-गौरी-व्रतम्, हरियाली-तृतीया

हरियाली-तृतीया

Observed on Śukla-Tṛtīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

मधुश्रावणि-व्रतम्

Observed on Śukla-Tṛtīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

पार्वती-पवित्रारोपणम्

Observed on Śukla-Tṛtīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

स्वर्ण-गौरी-व्रतम्

Observed on Śukla-Tṛtīyā tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

तिरुवाडिप्पूरम्

Observed on Pūrvaphalgunī nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha).

श्रीविष्णुचित्त-कुलकल्पकनन्दवल्लीम्
श्रीरङ्गराज-हरि-चन्दन-योग-द्र्श्याम्।
साक्षात् क्षमां करुणया कमलामिवान्यां
गोदाम् अनन्यशरणः शरणं प्रपद्ये॥

Details