2021-08-16

श्रावणः-05-08,वृश्चिकः-अनूराधा🌛🌌◢◣कर्कटः-आश्रेषा-04-32🌌🌞◢◣नभः-05-25🪐🌞सोमः

  • Indian civil date: 1943-05-25, Islamic: 1443-01-07 Al-Muḥarram
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — वर्षऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌛चान्द्रमानम् — वर्षऋतुः श्रावणः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►07:45; शुक्ल-नवमी►29:35*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►27:00*; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — आश्रेषा►24:49*; मघा►

  • 🌛+🌞योगः — इन्द्रः►26:51*; वैधृतिः►
  • २|🌛-🌞|करणम् — बवः►07:45; बालवः►18:41; कौलवः►29:35*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (-17.44° → -17.11°), शुक्रः (-36.42° → -36.65°), गुरुः (175.64° → 176.73°), शनैश्चरः (-165.79° → -164.75°), बुधः (-14.05° → -14.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:23🌞️-18:36🌇
  • 🌛चन्द्रोदयः—13:02; चन्द्रास्तमयः—00:48(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:44; साङ्गवः—09:17-10:50; मध्याह्नः—12:23-13:57; अपराह्णः—15:30-17:03; सायाह्नः—18:36-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:50; साङ्गवः-मु॰2—09:29-10:19; पूर्वाह्णः-मु॰2—11:59-12:48; अपराह्णः-मु॰2—14:28-15:17; सायाह्नः-मु॰2—16:57-17:47; सायाह्नः-मु॰3—17:47-18:36
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:24; मध्यरात्रिः—23:14-01:33

  • राहुकालः—07:44-09:17; यमघण्टः—10:50-12:23; गुलिककालः—13:57-15:30

  • शूलम्—प्राची दिक् (►09:29); परिहारः–दधि

उत्सवाः

  • कौमारी-पूजा, दुर्गा-व्रत-आरम्भः, सिंह-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः, सेङ्गालिपुरम् अनन्तराम-दीक्षित-जयन्ती #११९

दुर्गा-व्रत-आरम्भः

Observed on Śukla-Aṣṭamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

कौमारी-पूजा

Observed on Śukla-Navamī tithi of Śrāvaṇaḥ (lunar) month (Sūryodayaḥ/puurvaviddha).

Details

सेङ्गालिपुरम् अनन्तराम-दीक्षित-जयन्ती #११९

Observed on Anūrādhā nakshatra of Karkaṭaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 5004 (Kali era).
Jayanti Day of Sri Anantarama Dikshitar.

Details

  • References
    • Vaidikasri Nov 2009
  • Edit config file
  • Tags: MahapurushaEvents CommonFestivals

सिंह-रवि-सङ्क्रमण-विष्णुपदी-पुण्यकालः

  • 18:25→07:13

Siṃha-Ravi-Saṅkramaṇa-Viṣṇupadī Punyakala. Perform danam of ghee, milk vessel, “ghee cow” and fruits.

घृतं च क्षीरकुम्भश्च घृतधेनु फलानि च।
श्रावणे श्रीधरप्रीत्यै दातव्यानि विपश्चिता॥
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details